________________
उत्तराध्ययन ॥ ५८ ॥
द्वाविंशमध्ययनम्
(२२) श्रीनेमिनाथचरित्रम् ३५८-३६२
पेन्द्रः खयं ययौ ॥ ३५८ ॥ हृष्टः प्रेक्ष्य हृषीकेश-मभ्युत्थाय स पार्थिवः ॥ दत्वासनमपव्याज, व्याजहार कृताञ्जलिः ॥ ३५९ ॥ किमियानयमाणसः, कृतोऽद्य खामिना स्वयम् ॥नाहूतः किमहं प्रेष्य-प्रेषणेन खकिङ्करः ॥ ३६॥ इदं गृहमियं लक्ष्मी-रिदं वपुरियं सुता ॥ सर्व विद्धि खसान्नाथ !, येनार्थस्तन्निवेद्यताम् ॥ ३६१ ॥ ऊचे मुकुन्दः कुन्दाभ-दाभाभासुराधरः ॥ मद्भातुर्देहि नेमेस्त्वं, राजन् ! राजीमतीमिमाम् ॥ ३६२॥ इत्थं हरिणा याचितायां राजीमत्यां धन्यंमन्यः प्रमोदभरमेदुर उग्रसेननृपो यदूचे तदाह सूत्रकृत्मूलम्-अहाह जणओ तीसे, वासुदेवं महिड्डिअं । इहागच्छउ कुमारो, जासे कन्नं दलामहं ॥८॥ ___ व्याख्या-अथ याञानन्तरमाह जनकस्तस्या राजीमत्याः 'जासेत्ति' सुब्व्यत्ययायेन तस्मै कन्यां ददामि विवाहविधिना उपढौकयाम्यहम् ॥ ८ ॥ इत्थं तेनोक्ते, कृते च द्वयोरपि कुलयोर्वोपने, आसन्ने च कोष्टुक्यादिष्टे विवाहलग्ने यदभूत्तदाहमूलम्-सवोसहिहिं पहविओ, कयकोउअमंगलो । दिवजुअलपरिहिओ, भूसणेहिं विभूसिओ ॥९॥ ___ व्याख्या-सर्वोषधयो जयाविजयर्द्धिवृद्धिप्रमुखास्ताभिः स्नपितोऽभिषिक्तः, कृतकौतुकमङ्गल इत्यत्र ललाटमुशलस्पर्शनादीनि कौतुकानि, मङ्गलानि च दध्यक्षतादीनि । दिवेत्यादि-परिहितं दिव्यं युगलमिति देवदूष्ययुगलं येन स तथा, सूत्रे व्यत्ययः प्राकृतत्वात् ॥९॥
UTR-3