________________
द्वाविंशमध्ययनम् गा १०-१३
उत्तराध्ययन - मूलम्-मत्तं च गंधहत्यि, वासुदेवस्स जिटुगं । आरूढो सोहई अहिअं, सिरे चूडामणी जहा ॥१०॥ ॥ ५९॥
___ व्याख्या-वासुदेवस्य सम्बधिनं ज्येष्ठकमतिशयप्रशस्यं पट्टहस्तिनमित्यर्थः, आरूढः शोभतेऽधिकं, शिरसि यथा चूडामणिः ॥ १० ॥ मूलम्-अह ऊसिएण छत्तेण, चामराहि अ सोहिओ। दसारचक्केण य सो, सबओ परिवारिओ ॥११॥
व्याख्या-उच्छ्रितेन उपरि धृतेन, दसारेत्यादि-दशार्हाः पेजयादयो वसुदेवान्ता दश भ्रातरस्तेषां चक्रेण समूहेन ॥११॥ मूलम्-चतुरंगिणीए सेणाए, रइआए जहकमं । तुडिआणं सन्निनाएणं, दिवेणं गयणंफसे ॥१२॥ ___ व्याख्या-'रइआएत्ति' रचितया न्यस्तया यथाक्रम, तूर्याणां सन्निनादेन गाढध्वनिना, दिव्येन प्रधानेन, गगनस्पृशा नभोङ्गणब्यापिना उपलक्षितः ॥ १२ ॥ मूलम्-एआरिसीए इड्डीए, जुत्तीए उत्तमाए य । नियगाओ भवणाओ, निजाओ वह्निपुंगवो ॥१३॥ ___ व्याख्या-एतादृश्या पूर्वोक्तया ऋद्ध्या विभूत्या, द्युत्या च दीप्त्या उत्तमया उपलक्षिप्तः सन् निजकाद्भवनान्निर्यातो निष्क्रान्तो वृष्णयोऽन्धकवृष्णिसन्तानीया यदवस्तेषु पुङ्गवः प्रधानो भगवानरिष्टनेमिर्गतश्च जगजनमनोहरैर्महामहैमण्डपासन्नप्रदेशमिति सूत्रषट्कार्थः ॥ १३ ॥ तदा च
UTR-3