________________
उत्तराध्ययन ॥२२७॥
एकोनत्रिंश मध्ययनम्. प्र४६-४७
नुबन्धनानि, तृष्णालोभस्तद्रूपाण्यनुबन्धनानि तृष्णानुबन्धनानि च व्यवच्छिनत्ति । ततश्च मनोज्ञामनोज्ञेषु शब्दा| दिषु विरज्यते, कषायप्रत्याख्यानेनैव गतत्वेऽपि वीतरागतायाः पृथगुपादानं रागस्यैव सकलानर्थमूलत्वख्यापनार्थम् | ॥ ४५ ॥ ४७ ॥ वीतरागत्वस्य च क्षान्तिर्मूलमिति तामाह
मूलम्-खंतीए णं भंते ! जीवे किं जणयइ ? खंतीए णं परीसहे जिणइ ॥ ६ ॥ ४८ ॥
व्याख्या-क्षान्तिः क्रोधजयस्तया परीषहानर्थाद्वधादीन् जयति॥४६॥४८॥क्षान्तिश्च मुक्त्या दृढा स्यादिति तामाह| मूलम्-मुत्तीए णं भंते ! जीवे किं जणयइ ? मुत्तीए णं अकिंचणं जणयइ, अकिंचणे अ जीवे
अत्थलोलाणं पुरिसाणं अपत्थणिज्जे हवइ ॥४७॥४९॥ व्याख्या-मुक्त्या निर्लोभतया 'अकिंचणंति' आकिञ्चन्यं निःपरिग्रहत्वं जनयति, अकिञ्चनश्च जीवोऽर्थलोलानां पुरुषाणां चौरादीनामप्रार्थनीयः पीडयितुमनभिलषणीयो भवति ॥ ४७ ॥ ४९ ॥ लोभाभावे च मायाकरणकारणाभावात्तदभावोऽपि स्यादित्यार्जवमाहमूलम्-अजवयाए णं भंते ! जीवे किं जणयइ ? अजवयाए णं काउज्जुअयं भावुज्जुअयं भासु
UTR-3