________________
उत्तराध्ययन
विंशतितममध्ययनम् .
(२०) गा ३-६
क्रीडार्थमश्ववाहनिकादिरूपया निर्यातो निर्गतो नगराद्गतश्च मण्डितकुक्षिनाम्नि चैत्ये उद्याने ॥ २ ॥ तदुद्यानं कीदृशमित्याह-- मूलम्-नाणादुमलयाइण्णं, नाणापक्षिनिसेविअं । नाणाकुसुमसंछन्नं, उजाणं नंदणोवमं ॥३॥ तत्थ सो पासई साहुं, संजयं सुसमाहिअं । निसन्नं रुक्खमूलंमि, सुकुमालं सुहोइअं ॥ ४ ॥ ___ व्याख्या-साधुः सर्वोऽपि शिष्ट उच्यते, ततः संयतमित्युक्तं । सोऽपि बहिःसंयमवान्निह्रवादिरपि स्यादिति | सुसमाहितमित्युक्तम् ॥ ३॥ ४॥ मूलम्-तस्स रूवं तु पासित्ता, राइणो तंमि संजए। अच्चंतं परमो आसि, अउलो रूवविम्हओ॥५॥ __व्याख्या-'अचंतं परमोत्ति' अतिशयप्रधानः, अतुलोऽतिमहान् , रूपविषयो विस्मयो रूपविस्मयः ॥५॥ तमेव दर्शयतिमूलम्--अहो वण्णो अहो रूवं, अहो अजस्स सोमया।अहो खंती अहो मुत्ती, अहो भोगे असंगया !६ __व्याख्या-अहो ! आश्चर्ये वर्णो गौरत्वादिः, रूपमाकारः, आर्यस्य, मुनेः सौम्यता चन्द्रस्येव द्रष्टुरानन्ददायिता, असङ्गता निःस्पृहता ॥६॥
UTR-3