SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४१३॥ पत्रिंशमध्ययनम्. गा२५७२५८ Yu मूलम्-मिच्छादसणरत्ता, सनिआणा कण्हलेसमोगाढा । इअ जे मरंति जीवा, तेसिं पुण दुल्लहा बोही ॥ २५७ ॥ व्याख्या-स्पष्टम् , ननु पुनरुक्तत्वादनर्थकमिदं सूत्र, नैवं विशेषज्ञापकत्वादस्य, विशेषश्चायं-ताशे संक्लेशे सत्येव दुर्लभबोधित्वं, सामान्येन तु पूर्वोक्तविशेषणविशिष्टानामपि तद्भवे भवान्तरे वा बोधिलाभो दृश्यतेऽपीति विशेषसूचकत्वादस्य न पौनरुक्त्यम् । इह चाद्येन सूत्रेण कन्दर्पादिभावनानां दुर्गतिरूपानर्थस्य हेतुत्वमुक्तं, अर्थाच्छुभभावनानां च सुगतिरूपार्थस्य । द्वितीयेन मिथ्यात्वरक्तादीनां दुर्लभबोधित्वमनर्थ उक्तः, तृतीयेन सम्यक्त्वरक्तानां सुलभबोधित्वं शुभार्थः, चतुर्थेन तूक्तरूपो विशेषः सूचित इति सूत्रचतुष्कार्थः ॥ २५७ ॥ जिनवचनाराधनमूलमेव संलेखनादि श्रेयस्ततोऽन्वयव्यतिरेकाभ्यां तन्माहात्म्यमाह मूलम्-जिणवयणे अणुरत्ता, जिणवयणं जे करिंति भावेणं ।, अमला असंकिलिट्टा, ते होंति परित्तसंसारी ॥ २५८ ॥ व्याख्या-'अमलत्ति' श्रद्धामालिन्यहेतुमिथ्यात्वादिभावमलरहिताः, तथाऽसंक्लिष्टा रागादिसंक्लेशमुक्ताः 'परि*त्तसंसारित्ति' परित्तः परिमितः स चासौ संसारश्च परित्तसंसारः सोऽस्ति येषां ते परित्तसंसारिणः ॥ २५८ ॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy