SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३९॥ षट्त्रिंशमध्ययनम्. गा१२४१२९ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढंमि सए काए, वाउजीवाण अंतरं ॥१२४॥ एएसिं वण्णओ चेव,गंधओ रसफासओ । संठाणादेसओ वावि,विहाणाई सहस्ससो १२५ उदारत्रसानाह| मूलम्-उराला य तसा जे उ, चउहा ते पकित्तिआ।बेइंदिअ तेइंदिअ, चउरो पंचिंदिआ चेव ॥१२६॥ न्याख्या-जत्र 'चउरोत्ति' चतुरिन्द्रियाः ॥ १२६ ॥ द्वीन्द्रियानाह| मूलम्-बेइंदिआ उजे जीवा, दुविहा ते पकित्ति पजत्तमपजत्ता, तेसिं भेए सुणेह मे ॥१२७॥ किमिणो मंगला चेव, अलसा माइवाया। वासीमुआ सीप्पिआ, संखा संखणया तहा॥१२८॥ पलोगाणुलयाचेव, तहेव य वराडगा । जलूगा जालगा चेव, चंदणा य तहेव य ॥ १२९ ॥ व्याख्या-अत्र क्रमयोऽशुच्यादिजाताः, मातृवाहका ये काष्ठशकलानि समोभयाप्रतया सम्बन्धन्ति, वास्थाका. रमुखा वासीमुखाः, 'सिप्पीअत्ति' शुक्तयः, शङ्खनका लघुशङ्खाः, चन्दनका अक्षाः, शेषास्तु केचित्प्रसिद्धाः केचित्तु यथासम्प्रदायं वाच्याः इति ॥ १२७ ॥ १२८ ॥ १२९ ॥ १ "सोमंगला" इति पाठो 'घ' संज्ञकपुस्तके । सामाइवाजलूगा जालमानि समोभा UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy