SearchBrowseAboutContactDonate
Page Preview
Page 315
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३१३॥ द्वात्रिंशमध्ययनम्. गा९२-९५ मूलम्-भावाणुगासाणुगए अजीवे, चराचरे हिंसइणेगरूवे । चित्तेहिं ते परितावेइ बाले, पीलेइ अत्तगुरू किलिट्टे ॥ ९२ ॥ व्याख्या-भावानुगाशानुगतो रूपादिगोचराभिप्रायानुकूलाभिकांक्षाविवशोऽभीष्टानिष्टार्जनविध्वंसविषयभावानुकूलेच्छापरवशो वा, यद्वा ममोद्वेगादिर्भाव उपशाम्यतु प्रमोदादिश्वोत्पद्यतामिति भावानुगाशानुगतो होमादिकं कुर्वन् जीवांश्चराचरान् हिनस्ति अनेकरूपान् । दृश्यन्ते हि खाभिप्रायसिद्धये चराचरहिंसायां प्रवर्तमाना अनेके जीवाः ॥ ९२॥ मूलम्-भावाणुवाए ण परिग्गहेण, उप्पायणे रक्खणसन्निओगे । वए विओगे अ कहं सुहं से, संभोगकाले अ अतित्तिलाभे ॥ ९३ ॥ भावे अतित्ते अ परिग्गहे अ, सत्तोवसत्तो न उवेइ तुढेि । अतुट्ठिदोसेण दुही परस्स, लोभाविले आययई अदत्तं ॥ ९४ ॥ व्याख्या-अदत्तमपि प्रायः खाभिप्रायसिद्धये गृहातीत्येवमुक्तम् ॥ ९४ ॥ मूलम्-तण्हाभिभूअस्स अदत्तहारिणो, भावे अतित्तस्स परिग्गहे अ । मायामुसं वहइ लोभदोसा, तत्थावि दुक्खा न विमुच्चई से ॥ ९५ ॥ मोसस्स पच्छा य पुरत्थओ अ, पओगकाले अ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy