________________
उत्तराध्ययन
द्वाविंशमः ध्ययनम
(२२) गा २५-२९
मूलम् वासुदेवो य णं भणइ, लुत्तकेसं जिइंदि। इच्छिअमणोरहं तुरिअं, पावेसू तं दमीसरा !॥२५॥ ___ व्याख्या-वासुदेवश्चशब्दात् बलभद्रसमुद्रविजयादयश्च 'णंति' गर्न नेमिजिनं भणति लुप्तकेशं जितेन्द्रियं, इप्सितमनोरथं महोदयावाप्तिरूपं प्राप्नुहि त्वं हेदमीश्वर ! जितेन्द्रियशिरोमणे! ॥ २५॥
मूलम्-नाणेणं दंसणेणं च, चरित्तेण तवेण य । खंतीए मुत्तीए, वड्डमाणो भवाहि अ॥ २६ ॥ मूलम्-एवं ते रामकेसवा, दसारा य बहुजणा। अरिहनेमि वंदित्ता, अइगया बारगाउरिं॥ २७॥ __ व्याख्या-'वंदितत्ति' वन्दित्वा स्तुत्वा नत्वा च, अतिगताः प्रविष्टाः ॥ २६ ॥ २७ ॥ तदा च त्रुटिततत्मङ्गमाशा राजीमती कीदृशी बभूवेत्याहमलम्-सोऊण रायवरकन्ना. पवजं साजिणस्स उनीहासा य निराणंदा, सोगेण उ समुच्छया॥२८॥
व्याख्या--'नीहासत्ति' निर्हासा हास्यरहिता निरानन्दा च शोकेन समवस्तृता आच्छादिता ॥२८॥ मूलम्-राईमई विचिंतेइ, धिरत्थु !मम जीविअं। जाहं तेण परिच्चत्ता, सेअं पवइउं मम ॥ २९ ॥ ___ व्याख्या-'जाहंति' यद्यहं तेनारिष्टनेमिना परित्यक्ता तर्हि श्रेयोऽतिप्रशस्य प्रव्रजितुं मम यथान्यजन्मन्यपि * नेशं दुःखं स्यात् , यथा च सत्यः पत्यनुयायिन्यो भवन्तीति वाक्यं सत्यापितं भवतीति सूत्रनवकार्थः ॥२९॥ इतश्च
UTR-3