SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ विंशतितम मध्ययनम्गा१४-१७ उत्तराध्ययन * मूलम्-आसा हत्थी मणुस्सा मे, पुरं अंतेउरं च मे।भुंजामि माणुसे भोए, आणाइस्सरिअंच मे ॥१४॥ व्याख्या-'आणाइस्सरिअंति' आज्ञा अस्खलितशासनरूपा, ऐश्वर्य समृद्धिः प्रभुत्वं वा ॥ १४ ॥ मूलम्-एरिसे संपयग्गंमि, सबकामसमप्पिए । कहं अणाहो भवइ, मा हु भंते मुसं वए !॥१५॥ - व्याख्या-ईदृशे सम्पदने सम्पत्प्रकर्षे 'सबकामसमप्पिएति' आर्षत्वात्समर्पितसर्वकामे सम्पूरितसकलाभीप्सिते सति कथमनाथो भवति, पुरुषव्यत्ययाद्भवामि ? । अयं भावः-न नाथो अनाथः, स चाकिंचन एव स्यान्न पुनः सर्वाजीणसम्पन्नाथोहमिति । 'मा हुत्ति' हुर्यस्मादर्थे, यत एवं ततो मा भदंत ! मृषावादीरिति सूत्रसप्तकार्थः ॥१५॥ मुनिराहमूलम्–ण तुमं जाणे अणाहस्स,अत्थं पोत्थं च पत्थिवा!।जहा अणाहो हवइ, सणाहो व नराहिवा ! १६ | व्याख्या--न त्वं जानीषे अनाथस्यानाथशब्दस्यार्थमभिधेयं, प्रोत्यां वा प्रकर्षणोत्थां उत्थानं मूलोत्पत्ति, केनाशयेन मयाऽयमुक्त इत्येवंरूपां । अत एव यथा अनाथो भवति सनाथो वा तथा न जानासीति सम्बन्धः ॥ १६ ॥ मूलम्-सुणेहि मे महाराय !, अबक्खित्तेण चेअसा। जहा अणाहो भवति, जहा मे अपवत्तिअं॥१७॥ __ व्याख्या-शृणु मे कथयत इति शेषः, किं तदित्याह-यथा अनाथो अनाथशब्दवाच्य पुरुषो भवति, यथा 'मे अत्ति' मया च प्रवर्तितं प्ररूपितं अनाथत्वमिति प्रक्रमः, अनेनोत्थानमुक्तम् ॥ १७ ॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy