SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ पशिमध्ययनम्. (२६) गा४७-४८ उत्तराध्ययन कस्य कालं प्राभातिकं.तुः पृत्तौ, 'पडिलेहएत्ति' प्रत्युपेक्षेत गृहीयाच । इह च साक्षात्प्रत्युपेक्षणखैव पुनः पुनः ॥१६८॥ कथनं बहुतरविषयत्वात् । मध्यमक्रमापेक्षं चेह कालत्रयग्रहणमुक्तं, अन्यथा बुत्सर्गत उत्कर्षेण चत्वारो जघन्येन प्रयः कालाः, अपवादतश्चोत्कर्षेण द्वौ जघन्येन त्वेकोऽप्यनुज्ञात एवेति । कालग्रहणविधिश्चेहावश्यकवृत्तेरवसेयः ॥४६॥ मूलम्-आगए कायवुस्सग्गे, सबदुक्खविमोक्खणे। काउस्सग्गं तओ कुजा, सवदुक्खविमोक्खणं ॥ ४७ ॥ व्याख्या-आगते प्रामे कायव्युत्सर्गे कायव्युत्सर्गसमये, शेषं स्पष्टम् । यचेह कायोत्सर्गस्य सर्वदुःखविमोक्षण इति विशेषणं पुनः पुनरुच्यते तदस्यात्यन्तनिर्जराहेतुत्वख्यापनार्थम् । यदुक्तं-"काउस्सग्गे जह सुट्ठिअस्स, भजति | अंगमंगाई। इअ भिंदंति मुणिवरा, अट्ठविहं कम्मसंघायं ॥१॥" तथेह कायोत्सर्गग्रहणेन चारित्रदर्शनज्ञान शुद्धये कायोत्सर्गत्रयं गृह्यते, तत्र च तृतीये रात्रिकोऽतिचारश्चिन्त्यते ॥ ४७ ॥ तथा चाह13 मूलम्-राइअं च अईआरं, चिंतिज अणुपुत्वसो । नाणम्मि दंसणम्मि, चरित्तम्मि तवंमि य ॥४८॥ व्याख्या-रात्री भवं रात्रिकं, चः पूरणे, अतिचारं चिन्तयेत् 'अणुपुषसोत्ति' आनुपूर्व्या क्रमेण ज्ञाने दर्शने चारित्रे तपसि चशब्दावीर्ये च, शेषकायोत्सर्गेषु तु चतुर्विशतिस्तवचिन्तनं प्रतितमेवेति नोक्तम् ॥४८॥ ततश्च UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy