________________
उत्तराध्ययन
षड्विंशमध्ययनम्. गा४३-४६
मूलम्-पारिय काउस्सग्गो, वंदित्ताणं तओ गुरूं। थइमंगलं च काउं, कालं संपडिलेहए ॥४३॥
व्याख्या-'थुइमंगलंति' स्तुतिमङ्गलं सिद्धस्तवरूपं स्तुतित्रयरूपं च कृत्वा कालं प्रादोषिकं सम्प्रत्युपेक्षते, कोऽर्थः ? प्रतिजागर्ति । उपलक्षणत्वाद्हाति च ॥४३॥
मूलम् -पढमं पोरिसि सज्झायं, बिइअं झाणं झिआयइ ।
सइआए निदमोक्खं तु, सज्झायं तु चउत्थीए ॥४४॥ व्याख्या-इदं व्याख्यातमेव पुनः कथनं त्वस्य पुनः पुनरुपदेष्टव्यमेव गुरुभिर्न प्रयासो मन्तव्य इति ख्यापनार्थम् ॥ ४४ ॥ कथं पुनः चतुर्थपौरुष्यां खाध्यायं कुर्यादित्याहमूलम्-पोरिसीए चउत्थीए, कालं तु पडिलेहिआ। सज्झायं तु तओ कुजा, अबोहितो असंजए ४५ ।
व्याख्या-'कालंति' वैरात्रिकं कालं, तुः पूरणे, प्रत्युपेक्ष्य प्रतिजागर्य गृहीत्वा च खाध्यायं ततः कुर्यादबो- 4K धयन्ननुत्थापयन् असंयतान् ॥४५॥ मूलम्-पोरिसीए चउब्भाए, वंदित्ताण तओ-गुरूं। पडिक्कमित्ता कालस्स, कालं तु पडिलेहए ॥ ४६॥ व्याख्या-पौरुष्याः प्रक्रमाचतुर्थाश्चतुर्भागेऽवशिष्यमाणे इति शेषः, वन्दित्वा ततो गुरुप्रतिक्रम्य कालस्य वैरात्रि
UTR-3