SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३३८॥ चतुर्विंशमध्ययनम्. (३४) गा११-१४ मूलम्-जह तिकडुअस्स य रसो, तिक्खो जह हत्थिपिप्पलीए वा । ___एत्तोवि अणंतगुणो, रसो उ नीलाइ नायवो ॥ ११ ॥ व्याख्या-त्रिकटुकस्य शुण्ठीपिप्पलीमरिचरूपस्य, हस्तिपिप्पल्या गजपिप्पल्याः ॥११॥ मूलम्-जह तरुणअंबगरसो, तुबरकविट्रस्स वावि जारिसओ। ___एत्तोवि अणंतगुणो, रसो उ काऊइ नायवो ॥ १२ ॥ व्याख्या-तरुणमपक्कं आम्रकमाम्रफलं तद्रसः, तुबरं सकषायं यत् कपित्थं कपित्थफलं तस्य वापि याशको रस इति प्रक्रमः॥ १२ ॥ मूलम्-जह परिणयंबगरसो, पक्ककविटुस्स वावि जारिसओ। एत्तोवि अणंतगुणो, रसो उ तेऊइ नायवो व्याख्या-यथा परिणताम्रकरसः किञ्चिदम्लो मधुरश्चेति भावः ॥ १३ ॥ मलम-वरवारुणीड व रसो, विविहाण व आसवाण जारिसओ। रगस्स व रसो, एत्तो पम्हाए परएणं ॥ १४ ॥ व्याख्या-वरवारुणी प्रधानमदिरा तस्या वा यादृशक इति सम्बन्धः, विविधानां वा आसवानां पुष्पोत्पन्नम UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy