________________
उत्तराध्ययन ॥३३८॥
चतुर्विंशमध्ययनम्. (३४) गा११-१४
मूलम्-जह तिकडुअस्स य रसो, तिक्खो जह हत्थिपिप्पलीए वा ।
___एत्तोवि अणंतगुणो, रसो उ नीलाइ नायवो ॥ ११ ॥ व्याख्या-त्रिकटुकस्य शुण्ठीपिप्पलीमरिचरूपस्य, हस्तिपिप्पल्या गजपिप्पल्याः ॥११॥
मूलम्-जह तरुणअंबगरसो, तुबरकविट्रस्स वावि जारिसओ।
___एत्तोवि अणंतगुणो, रसो उ काऊइ नायवो ॥ १२ ॥ व्याख्या-तरुणमपक्कं आम्रकमाम्रफलं तद्रसः, तुबरं सकषायं यत् कपित्थं कपित्थफलं तस्य वापि याशको रस इति प्रक्रमः॥ १२ ॥ मूलम्-जह परिणयंबगरसो, पक्ककविटुस्स वावि जारिसओ। एत्तोवि अणंतगुणो, रसो उ तेऊइ नायवो व्याख्या-यथा परिणताम्रकरसः किञ्चिदम्लो मधुरश्चेति भावः ॥ १३ ॥ मलम-वरवारुणीड व रसो, विविहाण व आसवाण जारिसओ।
रगस्स व रसो, एत्तो पम्हाए परएणं ॥ १४ ॥ व्याख्या-वरवारुणी प्रधानमदिरा तस्या वा यादृशक इति सम्बन्धः, विविधानां वा आसवानां पुष्पोत्पन्नम
UTR-3