________________
उत्तराध्ययन ॥२६९॥
एकत्रिंशमध्ययनम्.
तथैवोपसर्गसहः स्यात् , एषणा पिण्डग्रहणप्रकारः संसृष्टादिः सप्तधा सा अभिगृहीता अभिग्रहवती स्यात् , तद्यथासप्तसु भक्तपानपणासु अन्त्याश्चतस्र एव ग्राह्याः, तत्रापि आद्ययोरग्रहणं । पुनरपि विवक्षितदिवसेऽन्त्यानां पश्चानां मध्ये द्वयोरभिग्रहः । एका भक्ते एका च पानके इति । भक्तं पुनरलेपकृत्तस्य इत्यादि परिकर्म कृत्वा ॥ ४ ॥ "गच्छावि णिक्खमित्ता, पडिवजे मासिकं महापडिमं । दत्तेगभोअणस्सा, पाणस्सवि एग जा मासं' यद्याचार्यः प्रतिपत्ता तदा खल्पकालं साध्वन्तरे खपदं न्यस्य शरत्काले खगणं क्षमयति, प्रतिमाप्रतिपन्नश्चैवं प्रवर्तते ॥ ५॥ "जत्थत्थमेइ सूरो, न तओ ठाणा पयंऽपि संचलइ । नाएगराइवासी, एग व दुगं व अण्णाए।" ज्ञाते उपलक्षिते एकरात्रं वसति, एकं वा द्वे वा दिने अज्ञाते ॥६॥"दुट्टाण हत्थिमाईण, नो भएणं पयंपि ओसरई । एमाइ नियमसेवी, विहरइ जाऽखंडिओ मासो ॥ ७॥ पच्छा गच्छमुवेई, एवं दुमासी तिमासि जा सत्त । नवरं दत्ती वइ, जा सत्त उ सत्तमासीए ॥८॥ तत्तो अ अट्रमीआ. हवइह पडिमा उ सत्तराइदिणा । तीइ चउत्थचउत्थे ण, पाणएणं इह विसेसो" । अष्टम्यामयं विशेषो यच्चतुर्विधाहारांश्चतुर्थान् करोति, इहापि च पारणकवाचाम्लं कार्य, दत्तिनियमस्तु नास्ति ॥९॥ तथा "उत्ताणग-पासल्ली, नेसज्जी आवि ठाण ठाइत्ता । सहइ उवसग्गे घोरे, दिवाई तत्थ अविकंपो"। उत्तानक ऊर्ध्वमुखशयितः, पासल्ली पार्श्वमुखशयितः, निवद्यावान् समपुततयोपविष्टः, स्थानमुक्तरूपं स्थित्वा प्रामादिभ्यो बहिरिति शेषः ॥ १० ॥ “दुचावि एरिसचिअ, बहिआ गामाइआण
UTR-3