________________
उत्तराध्ययन ॥२७॥
एकत्रिंशमध्ययनम्, गा १२
मूलम्-किरिआसु भूअग्गामेसु, परमाहम्मिएसु य ।
जे भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥ १२ ॥ व्याख्या-क्रियासु कर्मबन्धनिबन्धनभूतचेष्टासु अर्थानादिभेदैस्त्रयोदशसु, यदुक्तं-"अट्ठा १ ऽणट्ठा २ हिंसा ३ / कम्हा ४ दिट्ठीय ५ मोस ६ अदिण्णे ७ । अज्झत्थ ८माण ९ मित्ते १० माया ११ लोभे १२ रियाव हिया॥१३॥ तत्र अर्थेन खपरप्रयोजनेन क्रिया पृथिव्यादिप्राणिवधोऽर्थक्रिया ॥१॥ तद्विपरीता विनापि प्रयोजनं या प्रयुज्यते |* सा अनर्थक्रिया ॥ २ ॥ असौ मां हतवान् हन्ति हनिष्यति वा तदेनं हन्मीति यद्दण्डारम्भणं सा हिंसाक्रिया ॥३॥ यत्रान्याथै बाणादि मुञ्चन्नन्यं हिनस्ति सा अकस्मात् क्रिया ॥ ४ ॥ यत्राऽशत्रुमपि शत्रुरसौ ममेति बुद्ध्या हिनस्ति सा 'दिट्ठीत्ति' दृष्टिविपर्यासक्रिया ॥५॥ 'मोसत्ति' खस्य खजनानां वा हेतोयन्मृषा वक्ति सा मृषाभाषा क्रिया ॥६॥ 'अदिण्णेत्ति' खपरादिकृते यददत्तस्य ग्रहणं साऽदत्तग्रहणक्रिया ॥७॥ यत्र बाह्यहेतुं विनापि दोमनस्यं साऽध्यात्मक्रिया ॥ ८॥ यत्तु जातिमदादिना मत्तः परं हीलयति सा मानक्रिया ॥९॥ 'मित्तत्ति' मित्राणामुपलक्षणत्वान्मातापित्रादिस्वजनानां खलपेप्यपराधे यद्धबन्धादितीव्रदण्डकरणं सा मित्र द्वेषवृत्तिक्रिया ॥१०॥ मायया दम्भेन यदन्येषां वधादिकरणं सा मायाक्रिया ॥ ११॥ लोभेन तु तत्करणं लोभक्रिया ॥ १२ ॥ या पुनः
UTR-3