________________
उत्तराध्ययन ॥ ३९४ ॥
१२
१५
१८
२१
मूलम् -- चतुरिंदिआ एएऽणेगहा एवमायओ । लोगस्स एगदेसंमि, ते सवे परिकित्तिआ ॥ १४९ ॥ संत पप्पाईआ, अपज्जवसिआत्रि अ । ठिइं पडुच्च साईआ, सपज्जवसिआवि अ ॥ १५०॥ छच्चैव य मासाऊ, उक्कोसेण विआहिआ। चउरिंदिअआऊठिई, अंतोमुहुत्तं जहण्णिआ । १५१ । संखेज्जकालमुक्कसं, अंतोमुहुत्तं जहन्नगं । चउरिंदियकायटिई, तं कार्यं तु अचओ ॥१५२॥ अनंतकालमुक्कसं, अंतोमुहुत्तं जहन्नगं । चउरिंदिआण जीवाणं, अंतरेअं विआहिअं । १५३ । एएसिं वण्णओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥१५४॥ पञ्चेन्द्रियानाह
मूलम् - पंचिंदिआ उ जे जीवा, चउब्विहा ते विआहिआ। नेरइआ तिरिक्खा य, मणुआ देवा य आहिआ ॥ नैरयिकानाह—
मूलम् - नेरईआ सत्तविहा, पुढवीसु सत्तसु भवे । रयणाभसक्कराभा, वालुआभा य आहि ॥ १५६ ॥ पंकाभा धूमाभा, तमा तमतमा तहा । इति नेरइआ एते, सत्तहा परिकित्तिआ ॥ १५७ ॥ व्याख्या – नैरयिकाः सप्तविधाः किमिति ? यतस्ते पृथ्वीषु सप्तसु भवेयुः ततस्तद्भेदास्तेषां सप्तविधत्वमिति
षटूत्रिंशमध्ययनम्. (३६)
गा १४९१५७
UTR-3