SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४०४॥ षट्त्रिंशमध्ययनम् १० एतानेव नामत आहमूलम्-असुरा १ नाग २ सुवण्णा ३, विजू ४ अग्गी अ५ आहिआ। दीवो ६ दहि ७दिसा ८ वाया ९, थणिआ १० भवणवासिणो ॥ २०४॥ व्याख्या-अत्र असुराः असुरकुमाराः कुमारवत्क्रीडाप्रियत्वात् द्वेष-भाषा-शस्त्र-यान-वाहनादिभूषापरत्वाचामी कुमारा इत्युच्यन्ते । एवं नागादिष्वपि कुमारशब्दो योज्यः ॥ २०४ ॥ मूलम्-पिसाय १ भूआ २ जक्खा य ३, रक्खसा ४ किन्नरा य ५ किंपुरिसा ६। महोरगा ७य गंधवा ८, अट्टविहा वाणमंतरा। २०५॥ म्याख्या-अन्येऽप्यष्टौ व्यन्तरा 'अणपण्णी'प्रभृतय एप्वेवान्तर्भावनीयाः ॥२०५॥ मूलम्-चंदा १ सूरा य २ नक्खसा ३, गहा ४ तारागणा ५ तहा। ठिआ विचारिणो चेव, पंचविहा जोइसालया ॥ २०६ ॥ व्याख्या-'विचारिणोत्ति' विशेषेण मेरुपादक्षिण्यलक्षणेन चरन्तीति विचारिणः, तत्रामी मनुष्यक्षेत्राहिः * स्थिता एव सन्ति, तन्मध्ये तु विचारिण एव ॥ २०६ ॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy