________________
उत्तराध्ययन ॥४०४॥
षट्त्रिंशमध्ययनम्
१०
एतानेव नामत आहमूलम्-असुरा १ नाग २ सुवण्णा ३, विजू ४ अग्गी अ५ आहिआ।
दीवो ६ दहि ७दिसा ८ वाया ९, थणिआ १० भवणवासिणो ॥ २०४॥ व्याख्या-अत्र असुराः असुरकुमाराः कुमारवत्क्रीडाप्रियत्वात् द्वेष-भाषा-शस्त्र-यान-वाहनादिभूषापरत्वाचामी कुमारा इत्युच्यन्ते । एवं नागादिष्वपि कुमारशब्दो योज्यः ॥ २०४ ॥
मूलम्-पिसाय १ भूआ २ जक्खा य ३, रक्खसा ४ किन्नरा य ५ किंपुरिसा ६।
महोरगा ७य गंधवा ८, अट्टविहा वाणमंतरा। २०५॥ म्याख्या-अन्येऽप्यष्टौ व्यन्तरा 'अणपण्णी'प्रभृतय एप्वेवान्तर्भावनीयाः ॥२०५॥
मूलम्-चंदा १ सूरा य २ नक्खसा ३, गहा ४ तारागणा ५ तहा।
ठिआ विचारिणो चेव, पंचविहा जोइसालया ॥ २०६ ॥ व्याख्या-'विचारिणोत्ति' विशेषेण मेरुपादक्षिण्यलक्षणेन चरन्तीति विचारिणः, तत्रामी मनुष्यक्षेत्राहिः * स्थिता एव सन्ति, तन्मध्ये तु विचारिण एव ॥ २०६ ॥
UTR-3