________________
ज
उत्तराध्ययन ॥४०५॥
पत्रिंशमध्ययनम्. गा२०७२१४
मूलम-वेमाणिआ उ जे देवा, दुविहा ते विआहिआ। कप्पोवगा य बोधवा,कप्पातीता तहेव य।२०७)
व्याख्या-'कप्पोवगत्ति' कल्पान् सौधर्मादिदेवलोकानुपगच्छन्तीति कल्पोपगाः सौधर्मादिदेवलोकदेवाः, कल्पानतीतास्तदुपरिवर्तिस्थानोत्पन्नतयाऽतिक्रान्ताः कल्पातीता ग्रैवेयकानुत्तरविमानवासिसुराः ॥ २०७॥ मूलम्-कप्पोवगा बारसहा, सोहम्मीसाणेगा तहा। सणंकुमारी माहिंर्दा,बंभलोगों य लंतर्गा ॥२०८॥
महासुका सहस्साएँ, आणयों पाणयां तहा। आरणी अचुओं चेत्र, इति कप्पोवगा सुरा २०९ व्याख्या-अत्र सर्वत्र तात्स्थ्यात्तद्यपदेश इति न्यायात्वर्गीमभिरेव देवभेदा उक्ताः ॥ २०८, २०९ ॥ मूलम्-कप्पातीता उजे देवा,दुविहा ते विआहिया । गेविजाणुत्तरा चेव, गेविजा नवविहा तहिं।२१०॥
व्याख्या-'गेविजाणुत्तरत्ति' ग्रेवेयकेषु भवा ग्रेवेयकाः, अनुत्तरेषु प्रक्रमाद्विमानेषु भवा आनुत्तराः ॥ २१॥ मूलम्-हिडिमाहिटिमा चेव,हिहिमा मज्झिमा तहा। हिटिमा उवरिमा चेव, मज्झिमा हिट्रिौ तहा॥
मज्झिमा मज्झिमा चेव,मज्झिमा उवरिमा तहा। उवरिमा हिटिमाँ चेव,उवरिमा मज्झिा तहा उवरिमा उवरिमा चेव, इइ गेविजगा सुरा। विजयो वेजयंतो य, जयंतो अपराजिओं॥ २१३॥ सबट्रसिद्धगा चेव, पंचहाऽणुत्तरा सुरा । इइ वेमाणिआ एएऽणेगहा एवमायओ ॥ २१४ ॥
UTR-3