________________
उत्तराध्ययन
॥ १०१ ॥
ތ
12/2
१२
व्याख्या – उभयोर्द्वयोः शिष्यसंघानां विनेयवृन्दानां तत्र श्रावस्त्यां, चिन्ता वक्ष्यमाणा, ' ताइणंति' प्रायिणाम् ॥ १० ॥ चिन्ता खरूपमाह
मूलम् — रिसो वा इमोधम्मो, इमो धम्मो व केरिसो। आयारधम्मप्पणिही, इमा वा सा व केरिसी ? ॥११॥
व्याख्या -- कीदृशः किंखरूपो वा विकल्पे 'इमोत्ति' अयमस्मत्सम्बन्धी धर्मो महात्रतरूपः १ अयं दृश्यमानगणधरशिष्य सम्बन्धी 'धम्मो वत्ति' धर्मो वा कीदृशः ? आचारी वेषधारणादिको बाह्मक्रियाकलापः स एव धर्महेतुत्वाद्धर्मस्तत्प्रणिधिर्व्यवस्था आचारधर्मप्रणिधिः 'इमा वत्ति' प्राकृतत्वादयं वा अस्मत्सम्बन्धी ' सा वत्ति' सवा द्वितीयमुनिसत्कः कः ? अयं भावः - अस्माकमेषां च सर्वज्ञप्रणीत एव धर्मस्तत्किं तस्य तत्साधनानां च भेदः ? तदेतच्छामो वयमिति ॥ ११ ॥ उक्तामेव चिन्तां व्यक्तीकुर्वन्नाह-
मूलम् - चाउज्जामो अ जो धम्मो, जो इमो पंचसिक्खिओ । देसिओ वद्धमाणेणं, पासेण य महामुनी ॥ १२ ॥
व्याख्या--' चाउज्जामो अत्ति' चतुर्यामो महाव्रतचतुष्कात्मको यो धर्मो देशितः पार्श्वेनेति सम्बन्धः, 'जो इमोत्ति' चकारस्य प्रश्लेषात् यश्चायं पञ्चशिक्षाः प्राणातिपातविरमणाद्युपदेशरूपाः सआता यत्राऽसौ पञ्चशिक्षितः
त्रयोविंश
मध्ययनम्. केशिगौत
मसंवादः
गा ११-१२
UTR-3