SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ १०० ॥ १२ १५ 2. ส मूलम् - अह तेणेव कालेणं, धम्मतित्थयरे जिणे । भयवं वद्धमाणुत्ति, सबलोगम्मि विस्सु ॥ ५ ॥ व्याख्या - अथ वक्तव्यान्तरोपन्यासे, 'तेणेव कालेणंति' तस्मिन्नेव काले वर्द्धमान इति नाम्नाऽभूदिति शेषः, विश्रुतो विख्यातः ॥ ५॥ मूलम् — तस्स लोग पईवस्स, आसि सीसे महायसे । भयवं गोअमे नामं, विजाचरणपारगे ॥ ६ ॥ व्याख्या - गौतमो गोत्रेण, नाम्ना तु इन्द्रभूतिः ॥ ६॥ मूलम् — बारसंगविऊ बुद्धे, सीससंघसमाउले । गामाणुगामं रीअंते, सेवि सावत्थिमागए ॥ ७ ॥ मूलम् — कोटुगं नाम उज्जाणं, तम्मी नयरमंडले ॥ फासुए सिजसंथारे, तत्थवास मुवागए ॥ ८ ॥ व्याख्या – कोष्टकं नामोद्यानमिति सूत्रचतुष्कार्थः ॥ ८ ॥ ततः किं बभूवेत्याहमूलम् - केसी कुमारसमणे, गोअमे अ महायसे । उभओ तत्थ विहरिंसु, अल्लीणा सुसमाहिआ ॥९॥ व्याख्या -' उभओत्ति ' उभावपि तत्र तयोरुद्यानयो यहा, आलीनौ मनोवाक्कायगुप्तीराश्रितौ, सुसमाहितौ समाधिमन्तौ ॥ ९ ॥ मूलम् - उभओ सिस्ससंघाणं, संजयाण तवस्सिणं । तत्थ चिंता समुप्पन्ना, गुणवंताण ताइणं ॥ १० ॥ त्रयोविंश मध्ययनम् (२३ केशिगौतमसंवादः गा ५-१० UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy