________________
उत्तराध्ययन
॥ १०० ॥
१२
१५
2.
ส
मूलम् - अह तेणेव कालेणं, धम्मतित्थयरे जिणे । भयवं वद्धमाणुत्ति, सबलोगम्मि विस्सु ॥ ५ ॥ व्याख्या - अथ वक्तव्यान्तरोपन्यासे, 'तेणेव कालेणंति' तस्मिन्नेव काले वर्द्धमान इति नाम्नाऽभूदिति शेषः, विश्रुतो विख्यातः ॥ ५॥
मूलम् — तस्स लोग पईवस्स, आसि सीसे महायसे । भयवं गोअमे नामं, विजाचरणपारगे ॥ ६ ॥
व्याख्या - गौतमो गोत्रेण, नाम्ना तु इन्द्रभूतिः ॥ ६॥
मूलम् — बारसंगविऊ बुद्धे, सीससंघसमाउले । गामाणुगामं रीअंते, सेवि सावत्थिमागए ॥ ७ ॥ मूलम् — कोटुगं नाम उज्जाणं, तम्मी नयरमंडले ॥ फासुए सिजसंथारे, तत्थवास मुवागए ॥ ८ ॥ व्याख्या – कोष्टकं नामोद्यानमिति सूत्रचतुष्कार्थः ॥ ८ ॥ ततः किं बभूवेत्याहमूलम् - केसी कुमारसमणे, गोअमे अ महायसे । उभओ तत्थ विहरिंसु, अल्लीणा सुसमाहिआ ॥९॥ व्याख्या -' उभओत्ति ' उभावपि तत्र तयोरुद्यानयो यहा, आलीनौ मनोवाक्कायगुप्तीराश्रितौ, सुसमाहितौ समाधिमन्तौ ॥ ९ ॥
मूलम् - उभओ सिस्ससंघाणं, संजयाण तवस्सिणं । तत्थ चिंता समुप्पन्ना, गुणवंताण ताइणं ॥ १० ॥
त्रयोविंश
मध्ययनम्
(२३ केशिगौतमसंवादः
गा ५-१०
UTR-3