SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१२१॥ त्रयोविच मध्ययनम्, गा८१-८४ व्याख्या-शारीरमानसैदुःखैर्वाध्यमानानां पीव्यमानानांप्राणिनां, क्षेमं व्याधिविरहात्, शिवं सर्वोपद्रवाभावात् , अनाबाधं खाभाविकवाध्यापगमात्, स्थानमाश्रयं किं मम्यसेऽवबुध्यसे ? हे मुने ! ॥ ८॥ गौतमः प्राहमूलम्-अस्थि एगं धुवं ठाणं, लोगग्गंमि दुरारुहं । जत्थ नत्थि जरामनू, वाहिणो वेअणा तहा८१॥ __ व्याख्या-'दुरारुहंति' दुःखेनारुह्यते इति दुरारोहं । वेदनाः शारीरमानसदुःखानुभवरूपाः । ततश्च व्याध्यभाबेन क्षेमत्वं, जरामरणाभावेन शिवत्वं, वेदनाभावेन चानाबाधत्त्वं, तस्येति ॥ ८१॥ मूलम्-ठाणे अ इइ के वुत्ते, केसी गोअममब्बी । केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ॥८॥ ___ व्याख्या-[प्राग्वत् ] ॥ ८२॥ मूलम्-निवाणंति अबाहंति, सिद्धिलोगग्गमेव य । खेमं सिवमणाबाह, जं चरंति महेसिणो ॥८३॥ व्याख्या-निवाणंति' इतिशब्दः स्वरूपपरामर्शको यत्रापि नास्ति तत्राप्यध्याहार्यः । ततो निर्वाणमिति, अबा| धमिति, सिद्धिरिति, लोकाप्रमिति यदुच्यते इति शेषः । एवः पृत्तों, चः समुच्चये, क्षेमं शिवमनाबाधमिति प्राग्वत् यचरन्ति गच्छन्ति महर्षयः ॥ ८३॥ | मूलम्-तं ठाणं सासर्यवासं, लोअग्गंमि दुरारुहं । जं संपत्ता न सोअंति, भवोहंतकरा मुणी ॥८४॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy