________________
उत्तराध्ययन ॥१२॥
गा७५-८०
| मूलम्-अंधयारे तमे घोरे, चिट्ठति पाणिणो बहू।को करिस्सति उज्जोअं, सबलोअम्मि पाणिणं? ७५ * त्रयोविंश
मध्ययनम्. व्याख्या-अन्धमिव जनं करोतीति अन्धकारं तस्मिन् तमसि प्रतीते ॥ ७५ ॥ गौतमः प्राह--
(२३) मूलम्-उग्गओ विमलो भाणू , सबलोअप्पहंकरो। सो करिस्सति उज्जोअं, सबलोअंमि पाणिणं॥७६॥
व्याख्या--'सबलो'इत्यादि-सर्वलोकप्रभङ्करः सर्वलोकप्रकाशकरः ॥ ७६ ॥ मूलम्-भाणू अ इइ के वुरी, केसी गोअममब्बवी। केसीमेवं बुवंतं तु गोअमो इणमब्बवी ॥ ७७ ॥
व्याख्या--[प्राग्वत् ] ॥ ७७॥ मूलम्-उग्गओ खीणसंसारो, सवण्णू जिणभक्खरो। सो करिस्सइ उज्जोअं, सबलोअंमि पाणिणं७८॥
व्याख्या-'जिणभक्खरोत्ति' जिनभास्करः, 'उजोअंति' उद्योतं मोहतमोहरणेन सर्ववस्तुप्रकाशनमिति सूत्रपञ्चकार्थः ॥ ७८ ॥ मूलम् साहु गोअम! पण्णा ते,छिन्नो मे संसओइमो।अन्नोवि संसओ मझं,तं मे कहसु गोअमा!७९ __ व्याख्या-[प्राग्वत् ] ॥७९॥ मूलम्-सारीरमाणसे दुक्खे, वज्झमाणाण पाणिणं । खेमं सिवमणाबाह, ठाणं किं मन्नसी ? मुणी! ८०
UTR-3