________________
उत्तराध्ययन ॥११९॥
त्रयोविंशमध्ययनम्. गा ७२-७४
व्याख्या--'जा उत्ति' तुः पूत्तों, या आश्राविणी जलसंग्राहिणी नौः, न सा पारस्य समुद्रपर्यन्तस्य गामिनी । या Ke पुनर्निराश्राविणी जलागमरहिता नौः, सा तु पारस्य गामिनी । ततोऽहं निराश्राविणी नावमारूढः पारगामी भवि
प्यामि इति भावः ॥ ७१॥
मूलम्-नावा अइति का वुत्ता, केसी गोअममब्बवी। केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ॥७२॥ | व्याख्या-नावस्तरणत्वात्तरिता तार्य च पृष्टमेवातस्तथैवोत्तरमाह ॥ ७२ ॥
मूलम्-सरीरमाहु नावत्ति, जीवो वुञ्चति नाविओrसंसारो अण्णवो वुत्तो, जंतरंति महेसिणो॥७३॥ _ व्याख्या-शरीरमाहुनौरिति, तस्यैव निरुद्धाश्रवद्वारस्य रत्नत्रयाराधनहेतुत्वेन मघाब्धितारकत्वात् । जीवः प्रोच्यते नाविकः, स एव भवाब्धिं तरतीति । संसारोऽर्णव उक्तस्तत्त्वतस्तस्यैव पारावारवदपारस्य तार्यत्वादिति सूत्रपञ्चकार्थः ॥७३॥
मूलम्- साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो।
अन्नोवि संसओ मज्झं, तं मे कहसु गोअमा!॥ ७४ ॥ व्याख्या-[प्राग्वत् ] ॥ ७४ ॥
UTR-3