________________
उत्तराध्ययन ॥११८॥
त्रयोविंशमध्ययनम्.
गा ६७-७१
* मूलम्-दीवे अइइ के वुत्ते, केसी गोअममब्बवी । केसीमेवं बुवंतं तु, गोअमो इणमब्बवी ॥६७॥
व्याख्या-द्वीपप्रश्नश्चायमुदकवेगप्रश्नोपलक्षणम् ॥ ६७ ॥ मूलम्-जरामरणवेगेणं, वुज्झमाणाण पाणिणं । धम्मो दीवो पइट्टा य, गई सरणमुत्तमं ॥ ६८॥ . व्याख्या--जरामरणे एव वेगो रयः प्रक्रमादुदकस्य तेन, धर्मः श्रुतधर्मादिः, स हि भवोदधिस्थितोऽपि मुक्तिहेतुत्वेन न जरामरणवेगस्य गम्य इति सूत्रपञ्चकार्थः ॥ ६८॥ मूलम्-साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो।अन्नोवि संसओ मझं, तं मे कहसु गोअमा!
व्याख्या--[प्राग्वत् ] ॥ ६९॥ मूलम्-अण्णवंसि महोहंसि, नावा विप्परिधावइ । जंसि गोअममारूढो, कहं पारं गमिस्ससि?॥७०॥
व्याख्या-अर्णवे समुद्रे महोघे महाप्रवाहे नौविपरिधावति विशेषेण समन्ताद्गच्छति, 'जंसित्ति' यस्यां नावि हे गौतम ! त्वमारूढः, ततः कथं त्वं पारं परतीरं गमिष्यसि ? ॥ ७० ॥ गौतमः प्राह
मूलम्-जा उ अस्साविणी नावा, न सा पारस्स गामिणी ।
जा निरस्साविणी नावा, सा उ पारस्स गामिणी ॥ ७१ ॥
UTR-3