SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१२२॥ त्रयोविंशमध्ययनम्. (२३) गा८५-८७ व्याख्या-तत्स्थानमुक्तमिति गम्यं, कीशमित्याह-'सासर्यवासंति' बिन्दोर्लोपे शाश्वतावासं नित्यावस्थितिक। प्रसन्नात्तन्महात्म्यमाह-जमित्यादि-यत्सम्प्राप्ता न शोचन्ति, भवाघो नारकादिभवप्रवाहस्तस्यान्तकरा भवौधान्तकरा मुनय इति सूत्रषटकार्थः ॥ ८४॥ मूलम्-साहु गोअम ! पण्णा ते, छिन्नो मे संसओ इमो। नमो ते संसयातीत, सबसुत्तमहोदधी ! ॥ ८५ ॥ व्याख्या-इहोत्तरार्धेन उपबृंहणागी स्तुतिमाह ॥ ८५॥ पुनस्तद्वक्तव्यतामाहमूलम्--एवं तु संसए छिन्ने, केसी घोरपरकमे । अभिवंदित्ता सिरसा, गोअमं तु महायसं ॥८६॥ व्याख्या-एवमनेनैव क्रमेण संशये छिन्ने इति जातावेकवचनम् ॥ ८६ ॥ मूलम्-पंचमहत्वयधम्मं, पडिवज्जइ भावओ। पुरिमस्स पच्छिमंमि, मग्गे तत्थ सुहावहे ॥ ८७॥ __ व्याख्या-'पुरिमस्सत्ति' पूर्वस्य प्रक्रमाजिनस्वाभिमते पश्चिमे पश्चिमजिनसम्बन्धिनि मार्गे तीर्थे, तत्र प्रस्तुते शुभावहे कल्याणकारिणि पञ्चमहाव्रतधर्म प्रतिपद्यते इति सम्बन्धः इति सूत्रत्रयार्थः ॥ ८७ ॥ अथाध्ययनार्थोपसंहारन्याजेन महापुरुषसङ्गमफलमाह UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy