________________
उत्तराध्ययन ॥४५॥
द्वाविंशमध्ययनम् श्रीनेमिनाथचरित्रम् १८३-१९६
प्राज्ञोऽपि बालिशः ॥ ततोऽरज्यत सा काऽपि, पुरुषे न मनागपि ॥ ८३ ॥ तां च कस्ते धवोऽभीष्टः ?, इत्यपृच्छ
पोऽन्यदा ॥ सा जगौ मां जयति यो, वादे भर्ता ममास्तु सः!॥ ८४ ॥ तत्प्रपद्य नृपोऽन्येयुः, स्वयंवरणमण्डपम् ॥ चारुमश्चाञ्चितं चित्र-कारिचित्रमचीकरत् ॥ ८५ ॥ तत्र पुत्रवियोगाः, हरिणन्दिनृपं विना ॥ समं कुमारैरेयुस्त-हृताहूता नृपाः समे ॥ ८६ ॥ अधिमञ्च निषण्णेषु, तेषु दैवात्परिभ्रमन् ॥ समित्रः सबुधो मित्र, इवागादपराजितः ॥८७॥ मा दृष्टपूर्वी नौ ज्ञासी-दिति तो गुटिकावशात् ॥ रूपं निर्माय सामान्य-मगातां तत्र मण्डपे ॥८८॥ दधाना चारु नेपथ्यं, सखीदासीजनावृता ॥ अथ तत्राययौ प्रीति-मती लक्ष्मीरिवापरा ॥ ८९ ॥ अङ्गुल्या दर्शयन्ती ता-नृपान्नुपसुतांस्तथा ॥ तदेति मालतीसंज्ञा, तद्वयस्था जगाद ताम् ॥ ९० ॥ खेचरा भूचराश्चामी, वरीतुं त्वामिहाययुः ॥ तदेषां वीक्ष्य दक्षाणां, दाक्ष्यं वृणु समीहितम् ॥ ९१ ॥ तयेत्युक्ता नृपे यत्र, यत्र प्रायुत सा रशी ॥ तयोक्त इव कामोपि, तत्र तत्राशुगान्निजान् ॥ ९२ ॥ खरेण मधुरेणाथ, पूर्वपक्षं चकार सा ॥ वाग्देवी किमसौ साक्षा-दिति दध्यौ जनस्तदा ? ॥९३॥ तस्याः प्रतिवचो दातुं, प्रभुष्णः कोऽपि नाभवत् ॥ विलक्षाः किन्तु सर्वेऽपि, भुवमेव व्यलोकयन् ॥ ९४ ॥ रूपेणैव मनोऽस्माकं, जहारासौ विना तु तत् ॥क शक्तिरुत्तरं दातु-मिति चाहुर्मुहुर्मिथः ॥ ९५॥ जितशत्रुस्ततो दध्यौ, सर्वेऽमी सङ्गता नृपाः ॥ योग्यो न चैषु मत्पुत्र्याः, कोऽपि तत्किं १ आशुगान् बाणान् ॥
उ०७२
UTR-3