SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन त्रयोविंशमध्ययनम् पार्श्वनाथचरित्रलेशः ८१-९४ दक्षो दीक्षामुपाददे ॥ ८॥ तप्यमानस्तपस्तीनं, सहमानः परीषहान् ॥ स साधुरासदलब्धी-राकाशगमनादिकाः॥८॥ गुरोरनुज्ञयकाकी, विहरन् सोऽन्यदा मुनिः ॥ सुकच्छविजयेऽगच्छ-त्समुत्पत्य विहायसा ॥ ८२ ॥ विहरंस्तत्र सोऽन्येद्यु-भीमकान्तारमध्यगम् ।। ज्वलनादि ययावस्ता-चलं च तरणिस्तदा ॥ ८३ ॥ ततस्तस्य गिरेः क्वापि, कन्दरे स महामुनिः ॥ सत्त्वशाली निसर्गेण, कायोत्सर्गेण तस्थिवान् ॥ ८४ ॥ प्रातश्च द्यमणिज्योति-योतितं धरणीतलम् ॥ जीवरक्षाकृते पश्यन् , विहर्तुमुपचक्रमे ॥ ८५ ॥ उद्धृत्योरगजीवोऽपि, नरकात्पर्यटन् भवे ॥ गिरेस्तस्यान्तिके भिल्लोऽभवन्नाम्ना कुरङ्गकः ॥ ८६ ॥ पापः पापर्द्धिविहिता-जीवो जीवक्षयोद्यतः ॥ मृगयायै व्रजन्पूर्व, सोऽपश्यत्तं मुनि तदा ॥ ८७ ॥ असावमङ्गलमिति, क्रुद्धः प्राग्वैरतोऽथ सः॥ आकर्णाकृष्टमुक्तेन, पृषक्तेन न्यहन्मुनिम् ॥ ८८ ॥ वदनमोर्हद्भय इति, प्रहारातॊ व्रती तु सः॥ उपविश्य भुवि त्यक्त-भक्तप्राणवपुःस्पृहः ॥ ८९ ॥ क्षमयित्वाऽखिलान् जन्तून् , शुभध्यानी विपद्य च ॥ मध्यप्रैवेयके देवो, ललिताङ्गाभिधोऽभवत् ॥९०॥ [युग्मम् ] मृतमेकप्रहारेण, तमुदीक्ष्य कुरङ्गकः ॥ महाबलोऽहमस्मीति, मुमुदे दुर्मदो भृशम् ! ॥ ९१ ॥ कालान्तरे च कालेन, स भीलः कवलीकृतः ॥ आवासे रौरवाह्वेऽभू-नारकः सप्तमावनौ ॥ ९२ ॥ इतश्च जम्बुद्वीपेऽत्र, प्राग्विदेहविभूषणम् ॥ पुराणपुरमित्यासी-त्परमर्द्धिभरं पुरम् ॥ ९३ ॥ भूपोऽभूत्तत्र कुलिश-बाहुनामा महाबलः ॥ सुदर्शनाभिधा तस्य, कान्तासीत्कान्तदर्शना ॥ ९४ ॥ वज्रनाभस्य जीवोऽथ, च्युत्वा UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy