________________
उत्तराध्ययन ॥ ८ ॥
त्रयोविंशमध्ययनम्.
पार्श्वनाथचरित्रलेशः ६६-७९
र्षता व्रतम् ॥ न्यायनापालयलोकं, लोकपाल इवापरः ॥६६॥ गुरोर्नाम्ना सुरगुरो-रन्यदाकर्ण्य देशनाम् ॥ प्रात्राजीजातसंवेगा-वेगः किरणयेगराष्ट्र ॥ ६७ ॥ गीतार्थः स्वीकृतकाकि-विहाराभिग्रहः क्रमात् ॥ नभोगत्या मुनिः सोऽगा-पुष्करद्वीपमन्यदा ॥ ६८॥ तत्र तस्थौ च कनक-गिरिनानोऽन्तिके गिरेः ॥ कायोत्सर्गेण स मुनि-विदधद्विविधं तपः ।। ६९ ॥
इतथोदृत्य नरका-जीवः कुक्कुटभोगिनः ॥ गहरे तस्य शैलस्य, भुजगोऽभून्महाविषः ॥७॥ स चादिँ निकषा भ्राम्यन् ध्यानस्थं वीक्ष्य तं मुनिम् ॥ क्रुद्धः प्राग्भववैरेण, सर्वेष्वंगेषु दष्टवान् ॥ ७१ ॥ ततः किरणवेगर्षि-विहितानशनः सुधीः ॥ सर्पोऽसौ मे सुहृत्कर्म-क्षयकारीति भावयन् ॥ ७२ ॥ मृत्वा जंबूद्रुमावर्ते, विमानेऽच्युतकल्पगे ॥ द्वाविंशत्यणवायुष्को-ऽभूद्विभाभासुरः सुरः ॥७३॥ भोगी स तु भ्रमन् शैल-मूले दग्धो दवामिना ॥ भूयोऽभून्ना रको ज्येष्ठ-स्थितिकः पञ्चमावनी ॥ ७४ ॥
इतश्च जंबुद्वीपेऽत्र, प्रत्यग्विदेहमण्डने ॥ सुगन्धिविजये रम्या, शुशुभे पूः शुभकरा ॥ ७५॥ पर्यवीर्योऽभवत्तत्र, वज्रवीर्याऽभिधो नृपः॥ तस्यासीन्महिषी लक्ष्मी-वती लक्ष्मीरिवापरा ॥ ७६ ॥ जीवः किरणवेगर्षे-रन्येधुः प्रच्युतोऽच्युतात् ॥ वज्रनाभायो वत्रि-जैत्रोऽभूत्तनयस्तयोः ॥ ७७ ॥ वर्द्धमानः क्रमाद्वज-नाभोऽधीत्याखिलाः कलाः ॥ नैपुण्यमिव पुण्यात्मा, पुण्यं तारुण्यमासदत् ॥७८ ॥ तस्मै दत्वाऽन्यदा राज्यं, वज्रवीर्योऽग्रहीद्रतम् ॥ वज्रनाभस्ततो राज्य-मन्वशादुरशासनः ॥ ७९ ॥ विरक्तः सोऽन्यदा राज्ये, न्यस्य चक्रायुधं सुतम् ॥ क्षेमकराहतोऽभ्यणे,
UTR-3