________________
उत्तराध्ययन ॥३५४॥
चतुर्विंशमध्ययनम्.
गा६१
मूलम्-तम्हा एआण लेसाणं, अणुभागे विआणिआ ।
अप्पसत्था उ वजित्ता, पसत्था उ अहिट्ठिजासित्ति बेमि ॥ ६१ ॥ व्याख्या–यस्मादेता अप्रशस्ता दुर्गतिहेतवः प्रशस्ताश्च सुगतिहेतवः तस्मादेतासां लेश्यानामनुभावं उक्तरूपं विज्ञाय अप्रशस्ता वर्जयित्वा प्रशस्ता अधितिष्ठेद्भावप्रतिपत्त्याश्रयेन्मुनिरिति शेषः, उभयत्रापि तुः पृत्तौ इति सूत्रार्थः ॥६१॥ इति ब्रवीमीति प्राग्वत् ॥
A इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय। श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ चतुत्रिंशत्तममध्ययनं सम्पूर्णम् ॥ ३४ ॥
UTR-3