SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३५४॥ चतुर्विंशमध्ययनम्. गा६१ मूलम्-तम्हा एआण लेसाणं, अणुभागे विआणिआ । अप्पसत्था उ वजित्ता, पसत्था उ अहिट्ठिजासित्ति बेमि ॥ ६१ ॥ व्याख्या–यस्मादेता अप्रशस्ता दुर्गतिहेतवः प्रशस्ताश्च सुगतिहेतवः तस्मादेतासां लेश्यानामनुभावं उक्तरूपं विज्ञाय अप्रशस्ता वर्जयित्वा प्रशस्ता अधितिष्ठेद्भावप्रतिपत्त्याश्रयेन्मुनिरिति शेषः, उभयत्रापि तुः पृत्तौ इति सूत्रार्थः ॥६१॥ इति ब्रवीमीति प्राग्वत् ॥ A इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय। श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ चतुत्रिंशत्तममध्ययनं सम्पूर्णम् ॥ ३४ ॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy