________________
उत्तराध्ययन ॥३५३॥
चतुर्विंशमध्ययनम्. गा५९-६०
व्याख्या-लेश्याभिः सर्वाभिः प्रथमसमये प्रतिपत्तिकालापेक्षया परिणताभिरात्मरूपतयोत्पन्नाभिरुपलक्षितस्येति शेषः तुः पूरणे 'न हु' नैव कस्यापि उपपाद उत्पत्तिः परे भवे भवति जीवस्य ॥ ५८ ॥ तथा
मूलम्-लेसाहिं सवाहि, चरमे समयंमि परिणयाहिं तु।
न हु कस्सवि उववाओ, परे भवे होइ जीवस्स ॥ ५९ ॥ व्याख्या-लेश्याभिः सर्वाभिश्चरमसमयेऽन्त्यसमये परिणताभिस्तु नैव कस्याप्युपपादः परे भवे भवति जीवस्य ॥ ५९॥ कदा तह-त्याहमूलम्-अंतमुहुर्तमि गए, अंतमुहुर्तमि सेसए चेव । लेसाहिं परिणयाहिं, जीवा गच्छंति परलोगं ६० ___ व्याख्या-अन्तर्मुहूर्ते गते एव तथान्तर्मुहूर्ते शेषके चैव अवशिष्यमाण एव लेश्याभिः परिणताभिरुपलक्षिता जीवा गच्छन्ति परलोकं, अनेनान्तर्मुहूर्तावशेषे आयुषि परभवलेश्यापरिणाम इत्युक्तम्भवति । अत्र च तिर्यग्मनुष्या आगामिभवलेश्याया अन्तर्मुहूर्ते गते, देवनारकाश्च खभवलेश्याया अन्तर्मुहूर्ते शेषे परलोकं यान्तीति विशेषः । उक्तं च-"तिरिनर आगामिभव-लेसाए अइगए सुरा निरया । पुत्वभवलेससेसे, अंतमुहुत्ते मरणमिति" ति सूत्रत्रयार्थः ॥६०॥ सम्प्रत्यध्ययनार्थमुपसंहरन्नुपदेष्टुमाह
UTR-3