________________
उत्तराध्ययन ॥१५३॥
षड्विंशमध्ययनम्. गा१०-११
॥ एवं पृष्ट्वा यत्काय तवाओसज्झाए वा नि
शरीरश्रममविचिन्त्यव
ततः प्रतिलेखनानन्तरं गुरुं आचार्यादिकम् ॥ ८॥ 'पुच्छेजत्ति' पृच्छेत् प्रा.लिपुटो भालस्थलयोजितकरसम्पुटः किं कर्त्तव्यं मया ? इहास्मिन् समय इति गम्यते एतदेव व्यनक्ति, 'इच्छंति' इच्छामि 'निओइउंति' अन्तर्भूतणिगर्थत्वान्नियोजयितुं प्रवर्तयितुं युष्माभिरात्मानमिति शेषः, हे भदन्त ! वैयावृत्त्ये ग्लानादिसम्बन्धिनि खाध्याये वा वाचनादौ ॥९॥ एवं पृष्ट्वा यत्कार्य तदाहमूलम्-वेआवच्चे निउत्तेणं, कायक्वं अगिलायओ। सज्झाए वा निउत्तेणं, सबदुक्खविमोक्खणे॥१०॥ ___ व्याख्या-वैयावृत्त्ये नियुक्तेन कर्तव्यं प्रक्रमाद्वैयावृत्त्यं, 'अगिलायओत्ति" अग्लान्यैव शरीरश्रममविचिन्त्यैव ।
खाध्याये वा नियुक्तेन सर्वदुःखविमोक्षणे खाध्यायोप्यग्लान्यैव कार्य इति गम्यमिति सूत्रत्रयार्थः ॥ १०॥ एवं | सकलौघसामाचारीमूलत्वात्प्रतिलेखनायास्तत्कालं सदा विधेयत्वाद्गुरुपारतन्त्र्यं चाभिधायौत्सर्गिकं दिनकृत्यमाह
मूलम्-दिवसस्स चउरो भाए, कुज्जा भिक्खू विअक्खणो।
तओ उत्तरगुणे कुज्जा, दिणभागेसु चउसु वि ॥ ११॥ व्याख्या-'तओत्ति' ततश्चतुर्भागकरणानन्तरं उत्तरगुणात् खाध्यायादीन् कुर्यात् ॥ ११ ॥ कथमित्याह-- मूलम्-पढमं पोरिसि सज्झायं, बिइअंझाणं झिआयइ। तइआए गोअरकालं, पुणो चउत्थिए सज्झायं व्याख्या--प्रथमां पौरुषी खाध्यायं वाचनादिकं कुर्यादिति शेषः, द्वितीयायां ध्यानं ध्यायेत्, धातूनामने
UTR-3