________________
उत्तराध्ययन ॥३९९॥
पत्रिंशमध्ययनम्. गा १८११८७
* मूलम्-लोएगदेसे ते सवे, न सवत्थ विआहिआ । एत्तो कालविभागं तु,तेसिं वोच्छं चउविह।१८१
संतई पप्पणाईआ, अपज्जवसिआवि अ । ठिई पडुच्च साईआ, सपज्जवसिआवि अ॥१८२॥
पलिओवमा उ तिण्णि उ, उक्कोसेण विआहिआ। आउठिई थलयराणं, अंतोमुहुत्तं जहण्णिआ व्याख्या-अत्र चायं विशेषो गर्भजभुजोर परिसर्पयोरुत्कृष्टमायुः पूर्वकोटिः, संमूञ्छिमयोस्तु तयोः क्रमात् द्वाच| त्वारिंशत्रयःपञ्चाशच वर्षसहस्राः । संमूर्च्छजस्थलचराणां तु चतुरशीतिवर्षसहस्रा इति ॥ १८३॥
मूलम्-पलिओवमाइं तिण्णि उ, उक्कोसेण विआहिआ। पुवकोडीपुहुत्तेणं,अंतोमुहुत्तं जहन्निआ।१८४॥ _ व्याख्या-अत्र पल्योपमत्रयमायुर्युगलिचतुष्पदतिरश्चां तद्भवानन्तरं च न पुनस्तेष्वेवोत्पादः, ततः पूर्व तु उत्कर्ष- |
तोऽपि तेषु पूर्वकोटिमानायुषः सप्त भवा भवन्तीति पूर्वकोटिपृथक्त्वाधिकपल्यत्रयमाना तेषां कायस्थितिः ॥१८४॥ | | मूलम्-कायठिई थलयराणं, अंतरं तेसिमं भवे । कालं अणंतमुक्कोस, अंतोमुहुत्तं जहन्नगं ॥१८५॥
विजढंमि सए काए,थलयराणं तु अंतरं। चम्मे उलोमपक्खी अ,तइआ समुग्गपक्खी अ।१८६।
विततपक्खी अबोधवा,पक्खिणो उचउबिहा। लोएगदेसे ते सबे,न सवत्थ विआहिआ॥१८७ व्याख्या-अत्र पूर्वार्द्धन स्थलचराणामन्तरद्वारं समाप्योत्तरार्द्धन खचरानाह-'चम्मे उत्ति' प्रक्रमाचर्मपक्षिण
UTR-3