SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन | ॥१७२॥ णादिह विनीतगवादिमिति गम्यते, कान्तारमतिवर्त्तते सुखातिवर्त्यतया खयमेवातिकामतीति । दृष्टान्तोपनयमाहयोगे संयमव्यापारे वाहयमानस्य प्रवर्तयतः आचार्यादेः सुशिष्यानिति गम्यते, संसारोऽतिवर्त्तते खयमेवातिकामति। तद्विनीतत्वदर्शनादात्मनो विशेषतः समाधिसम्भवादिति भावः ॥२॥ एवमात्मनः समाधिसन्धानाय विनीतखरूपं परिभाब्य स एवाऽविनीतखरूपं यथा परिभावयति तथाहमूलम्--खलंके जो उ जोएइ, विहम्माणो किलिस्सइ। असमाहिं च वेदेति, तोत्तओ सेय भजइ॥३॥ व्याख्या-खलुङ्कान् गलिवृषभान् यः, तुर्विशेषणे, योजयति वहने इति प्रक्रमः, स किमित्याह-विहम्माणोत्ति' विध्यमानस्ताडयन क्लिश्यते, अत एवासमाधि वेदयति, तोत्रका प्राजनकः से तस्य खलुङ्कयोजयितुर्भज्यते ॥३॥ ततश्चातिरुष्टः सन् स यत्करोति तदाह| मूलम्-एगं डसइ पुच्छंमि, एगं विंधइऽभिक्खणं । एगो भंजइ समिलं, एगो उप्पहपहिओ ॥ ४॥ व्याख्या--एकं दशति दशनैर्भक्षयति पुच्छे, एकं विध्यत्यारया तुदति अभीक्ष्णं पुनः पुनः, ततस्ते किं कुर्वन्तीत्याह-एको भनक्ति समिलां युगरन्धकीलिका, एक उत्पथप्रस्थितो भवतीति शेषः ॥४॥ मूलम्-एगो पडइ पासेणं, निवेसइ निवजइ । उक्कुदइ उप्फिडइ, सढे बालगवी वए ॥५॥ व्याख्या-एकः पतति पार्थेन गाकविभागेन, निविशति उपविशति, 'निवजइत्ति' शेते, उत्कृति ऊई UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy