SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ पञ्चविंश. मध्ययनम्, गा३३-३७ उत्तराध्ययन * मूलम्-एए पाउकरे बुद्धे, जेहिं, होइ सिणायओ । सवसंगविणिमुकं, तं वयं बूम माहणं ॥ ३३ ॥ ॥१४५॥ ___ व्याख्या-ताननन्तरोक्तान् अहिंसादीन् अर्थान्प्रादुरकार्षीत् प्रकटितवान् बुद्धः सर्वज्ञो यैर्भवति स्नातकः केवली, ततश्च प्रत्यासन्नमुक्तितया सर्वकर्मविनिमुक्तमिव सर्वकर्मविनिमुक्तं तं स्नातकं वयं ब्रूमो ब्राह्मणम् ॥ ३३॥ मूलम्-एवं गुणसमाउत्ता, जे भवंति दिउत्तमा। ते समत्था उ उद्धत्तं, परं अप्पाणमेव य ॥ ३४॥ व्याख्या-एवं गुणैरहिंसाद्यैः समायुक्ता ये भवन्ति द्विजोत्तमाः ते समर्थाः, तुः पूरणे । इत्येकोनविंशति सूत्रार्थः ॥ ३४ ॥ इत्युदीयोवस्थितो मुनिः, ततश्चमूलम-एवं तु संसये छिन्ने, विजयघोसे अमाहणे । समुदाय तओ तं तु, जयघोसं महामुणिं ॥३५॥ ___ व्याख्या-एवमुक्तनीत्या, तुक्यान्तरोपन्यासे, संशये छिन्ने सति विजयघोषश्चः पूरणे ब्राह्मणः, 'समुदायत्ति' समादाय सम्यक् गृहीत्वा ममासौ सोदरो भवति इत्युपलक्ष्येत्यर्थः, ततः संशयच्छेदानन्तरं तं, तुः पूरणे, जयघोषमहामुनिम् ॥ ३५ ॥ किं चकारेत्याहमूलम्-तुट्टे अ विजयघोसे, इणमुदाह कयंजली । माहणत्तं जहाभूअं, सुट्ट मे उवदंसिअं॥३६॥ ___व्याख्या-'इणमुदाहुत्ति' इदमुदाहृतवानुवाचेत्यर्थः, 'जहाभूअंति' यथाभूतं यथास्थितम् ॥ ३६ ॥ मूलम्-तुब्भे जइआ जपणाणं, तुब्भे वेअविऊ विऊ । जोइसंगविऊ तुब्भे, तुब्भे धम्माण पारगा ३७ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy