SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ ॥ अथैकत्रिंशमध्ययनम् ॥ उत्तराध्ययन ॥२६३॥ एकत्रिंशमध्ययनम्. गा १.३ ॥ अहम् ॥ उक्तं त्रिंशत्तममध्ययनं अथैकत्रिंशं चरणविधिसंज्ञं व्याख्यायते, अस्य चायं सम्बन्धोऽनन्तराध्ययने तप उक्तं तच्चरणवत एव सफलमिति चरणमिहोच्यते, इतिसम्बन्धस्यास्येदमादिसूत्रम्| मूलम्-चरणविहिं पवक्खामि, जीवस्स उ सुहावहं । जं चरित्ता बहू जीवा, तिण्णा संसारसागरं ॥१॥ ___ व्याख्या-चरणस्य विधिरागमोक्तन्यायश्चरणविधिस्तं प्रवक्ष्यामि जीवस्य तुरवधारणे भिन्नक्रमस्ततः सुखावहं तु | सुखावहमेव, कथमित्याह-जमित्यादि स्पष्टमिति सूत्रार्थः ॥ १॥ प्रतिज्ञातमाह एकोनविंशत्या सूत्रः - मूलम्-एगओ विरई कुज्जा, एगओ अ पवत्तणं । असंजमे निअत्तिं च, संजमे अ पवत्तणं ॥ २॥ व्याख्या-एकत एकस्माद्विरतिं कुर्यात् , एकतश्च एकस्मिन् प्रवर्तनं कुर्यादिति योगः । एतदेवाह-असंयमात् Re| हिंसादिरूपात् , पञ्चम्यर्थे सूत्रे सप्तमी, निवृत्तिं च, संयमे च प्रवर्त्तनं कुर्यादित्यनुवर्तते, चकारी समुच्चये ॥ २ ॥ मूलम्-रागद्दोसे अ दो पावे, पावकम्मपवत्तणे । जे भिक्खू रुंभई निचं, से न अच्छइ मंडले ॥३॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy