SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ २३७ ॥ १२ मूलम् — एवं माणेणं ६८ ॥ ७० ॥ मायाए ६९ ॥ ७१ ॥ लोहेणं ७० ॥ ७२ ॥ नवरं मद्दवं उज्जुभावं संतोसं च जणयइत्ति वत्तवं ॥ व्याख्या - [ सूत्रत्रयं प्राग्वत् ] ६८ ॥ ७० ॥ ६९ ॥ ७१ ॥ ७० ॥ ७२ ॥ एतज्जयश्च न प्रेमद्वेषमिध्यादर्शनविजयं विनेति तमाह - मूलम् — पेजदोसमिच्छादंसणविजएणं भंते! जीवे किं जणयइ ? पेज्जदोसमिच्छादंसणविजएण नाणदंसणचरित्ताराहणयाए अब्भुट्ठेइ, अडविहस्स कम्मगंठिविमोअणयाए, तप्पढमयाए जहाणुyate अट्ठावीस विहं मोहणिज्जं कम्मं उग्घाएइ, पंचविहं नाणावरणिज्जं नवविहं दंसणावरणिज्जं पंचविहं अंतराइअं एए तिण्णिवि कम्मंसे जुगवं खवेइ, तओ पच्छा अणुत्तरं अनंतं कसिणं पडिपुण्णं निरावरणं वितिमिरं विसुद्धं लोगालोगप्पभावगं केवलवरनाणदंसणं समुप्पाडे, जाव सजोगी भवइ ताव य इरिआवहिअं कम्मं बंधइ, सुहफरिसं दुसमयति, तं पढसम्बद्धं बिइअसमए वेइअं तइअसमए निजिण्णं तं बद्धं पुढं उईरिअं वेइअं निज्जिण्णं सेअकाले अकम्मं चावि भवइ ॥ ७१ ॥ ७३ ॥ एकोनत्रिंश मध्ययनम्. प्र ६८-७१ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy