________________
उत्तराध्ययन ॥३८॥
मध्ययनम्. गा७१-७३
मूलम्-बायरा जे उ पजत्ता, दुविहा ते विआहिआ।सण्हा खरा य बोधवा, सहा सत्तविहा तहिं ।७१। ___ व्याख्या-'सहत्ति' श्लक्ष्णा चूर्णितलोष्टुकल्पा मृदु पृथिवी तदात्मका जीवा अप्युपचारतः श्लक्ष्णा एवमुत्तरत्रापि, खरा कठिना ॥ ७१ ॥ सप्तविधत्वमेवाह
मूलम्-किण्हा १ नीला २ य रुहिरा ३ य, हालिदा ४ सुकिला ५ तहा।
पंड ६ पणगमट्टीआ ७, खरा छत्तीसई विहा ॥ ७२ ॥ व्याख्या-कृष्णा नीला 'रुहिरत्ति' रक्ता हारिद्रा शुक्ला 'पंडुत्ति' पाण्डुः पाण्डुरा ईषच्छुक्लत्ववतीत्यर्थः, इत्थं वर्णभेदेन षड्विधत्वमुक्तं, इह च पाण्डुरग्रहणं कृष्णादिभेदानामपि खस्थाने भेदान्तरसम्भवसूचकम् । पनकोऽत्यन्तसूक्ष्मरजोरूपः स एव मृत्तिका पनकमृत्तिका, पनकस्य च नभसि विवर्त्तमानस्य लोके पृथ्वित्वेनारूढत्वाद्भेदेनोपादानम् । खरा पृथ्वी पत्रिंशद्विधा पत्रिंशद्भेदा ॥ ७२ ।। तानेवाह--
मूलम्-पुढवी अ सक्करा वालुगा य उवले सिला य लोणूसे ।
अय-तंब-तउव-सीसग-रुप्प-सुवण्णे अ वइरे अ ॥ ७३ ॥ व्याख्या-पृथिवी शुद्धपृथिवी १ शर्करा लघूपलशकलरूपा २ वालुका प्रतीता ३ उपलो गण्डशैलादिः ४ शिला
UTR-3