________________
उत्तराध्ययन ॥३८२॥
षत्रिंशमध्ययनम्.
गा७४-७७
च वट्टा रषत् ५ लवणं समुद्रलवणादि ६ ऊषः क्षारमृत्तिका ७ अर्यंस्तांम्रत्र'कसीसकरूप्यसुवर्णानि प्रतीतानि, वज्रं हीरकः १४ ॥ ७३ ॥ मूलम्-हरिआले हिं]लए,मनोसिला सासँगंजणपवाले। अब्भपॅडलब्भालुअ,बायरकाए मणिविहाणा ___ व्याख्या--हरितालादयः प्रतीताः, सासको धातुविशेषः, अअनं, प्रवालं विद्रुमं, अभ्रपटलमभ्रक, अभ्रवालुका अम्रपटलमिश्रा वालुका । बादरकाये बादरपृथ्वीकायेऽमी भेदाः । 'मणिविहाणत्ति' चस्य गम्यत्वान्मणिविधानानि च मणिभेदाः ॥ ७४ ॥ मणिभेदानाहमूलम्-गोमेजए अ रुअंगे, अंके फलिहें अ लोहिअक्खे अ । मरगय-मसॉरगल्ले, मुअमोअंग ___ इंदनीले अ॥ ७५॥ चंदण गेरुय हंसगब्भ पुलैए 'सोगंधिए अ बोधवे । चंदप्पभ
वेरुलिए, जलकते सरकते अ॥७६ ॥ व्याख्या-इह च पृथिव्यादयश्चतुर्दश हरितालादयोऽष्टौ गोमेदकादयश्च क्वचित्कथञ्चित्कस्यचिदन्तर्भावाचतुर्दशेत्यमी मीलिताः षट्त्रिंशद्भवन्तीति सूत्रनवकार्थः ॥ ७६ ॥ प्रकृतोपसंहारपूर्वकं सूक्ष्मपृथ्वीकायिकानाहमूलम्-एते खरपुढवीए, भेआ छत्तीसमाहिआ। एगविहमनाणत्ता, सुहमा तत्थ विआहिआ॥७७॥
UTR-3