________________
उत्तराध्ययन
॥ ३०२ ॥ १५
१८
२१
२४
ष्ठन् । दृष्टान्तमाह- 'जलेण वत्ति' जलेनेव वाशब्दस्येवार्थत्वात् पुष्करिणीपलासं पद्मिनीपत्रं, जलमध्येपि सदिति शेषः ॥ ३४ ॥ इत्थं चक्षुराश्रित्य त्रयोदश सूत्राणि व्याख्यातानि एतदनुसारेणैव शेषेन्द्रियाणां मनसश्च त्रयोदश सूत्राणि खखविषयाख्यानपूर्व व्याख्येयानि, विशेषस्तु वक्ष्यते—
मूलम् - सोअस्स सद्दं गहणं वयंति, तं रागहेउं तु मणुण्णमाडु । तं दोसउं अमणुण्णमाहु, समो अ जो तेसु स वीअरागो ॥ ३५ ॥
व्याख्या- 'सोअस्सत्ति' श्रोत्रेन्द्रियस्य ॥ ३५ ॥ मूलम् —सदस्स सोअं गहणं वयंति, सोअस्स स गहणं वयंति । रागस्स हेउं समणुण्णमाहु, "दोसस्स हेउं अमणुण्णमाहु ॥ ३६ ॥ मूलम् - ससु जो गिद्धिमुवेइ तिबं, अकालिअं पावइ से विणासं । रागाउरे हरिणमिव मुद्धे, सद्दे अतित्ते समुवेइ मनुं ॥ ३७ ॥
व्याख्या- 'हरिणमिएव मुद्धेत्ति' मृगशब्देन सर्वोपि पशुरुच्यते ततो हरिणशब्देन विशेष्यते, हरिणश्वासौ मृगश्च हरिणमृगो हरिणपशुरित्यर्थः । मुग्धो हिताहितानभिज्ञः शब्दे लुब्धकगीताद्यात्मके तदाकृष्टचित्ततया अतृप्तः सन् ३७
द्वात्रिंश
मध्ययनम्.
(३२) गा३५-३७
UTR-3