SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३४॥ चतुस्त्रिंशमध्ययनम्. (३४) गा १८-२० मूलम्-जह करगयस्स फासो, गोजिब्भाए व सागपत्ताणं । एत्तोवि अणंतगुणो, लेसाणं अप्पसत्थाणं ॥ १८ ॥ व्याख्या-यथा 'करगयस्सत्ति' क्रकचस्य स्पर्शो गोजिह्वायाः शाको वृक्षविशेषस्तत्पत्राणां च स्पर्श इति प्रक्रमः। इतोप्यनन्तगुणः कर्कशः लेश्यानां अप्रशस्तानां यथा-क्रममित्यर्थः॥ १८ ॥ मलम्-जह बरस्स व फासो, नवणीअस्स व सिरीसकसमाणं । __एत्तोवि अणंतगुणो, पसत्थलेसाण तिण्डंपि ॥ १९ ॥ __ व्याख्या-यथा बूरस्य वनस्पतिविशेषस्य स्पर्शो नवनीतस्य वा शिरीषकुसुमानां एतस्मादप्यनन्तगुणः सुकुमारो यथाक्रमं प्रशस्तलेश्यानां तिसृणामपीति सूत्रद्वयार्थः ॥ १९ ॥ परिणामद्वारमाह मूलम्-तिविहो व नवविहो वा, सत्तावीसइविहिक्कसीओ वा। - दुसओ तेआलो वा, लेसाणं होइ परिणामो ॥ २० ॥ व्याख्या-त्रिविधो वा नवविधो वा सप्तविंशतिविध एकाशीतिविधो वा 'दुसओ तेआलो वत्ति' त्रिचत्वारिंशदधिकद्विशतविधो वा लेश्यानां भवति परिणामस्तत्तद्रूपगमनात्मकः । तत्र त्रिविधो जघन्यमध्यमोत्कृष्टभेदेन, नव UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy