SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥२७७॥ एकत्रिंश| मध्ययनम्, गा १८ तंजहा-पढमच्चए, इरिआसमिई १ मणगुत्ती २ वयगुत्ती ३ आलोइऊण पाणभोअणं ४ आयाणभंडमत्तनिक्खेवणासमिई ॥५॥ बीअवए, अणुवीअभासणया १ कोहविवेगे २ लोहविवेगे ३ भयविवेगे ४ हासविवेगे ॥५॥ तइअबए, उग्गहअणुण्णवणया १ उग्गहसीमजणणया २ सयमेव उग्गहअणुगिण्हणया ३ साहम्मिअउग्गहं अणुण्णविअ भुंजणया ४ साहारणभत्तपाणं अणुण्णविध परिभुंजणया ॥ ५॥ चउत्थवए, इत्थिपसुपंडगसंसत्तसयणासणवजणया१ इत्थीकहविवजणया २ इत्थीइंदिआण आलोयणवजणया ३ पुवरयपुषकीलिआणं विसयाणं असरणया ४ पणीयाहारविवजणया ॥५॥ पंचमबए, सोइंदियरागोवरमे १ एवं पंचवि इंदिआ॥५॥ एवं ॥ २५ ॥ 'उद्देसेसुत्ति' उद्देशेषु उद्देशनकालेषु दशादीनां दशाकल्पव्यवहाराणां षडविंशतौ इति शेषः, उक्तं हि-"दस उद्देसणकाला, दसाण कप्पस्स होंति छचेव । दस चेव य ववहारस्स, होति सवेवि छवीसं ॥१॥ यो भिक्षुर्यतते परिभावनाप्ररूपणादिभिः ॥१७॥ मूलम्-अणगारगुणेहिं च, पकप्पमि तहेव य।जो भिक्खू जयई निच्चं, से न अच्छइ मंडले ॥१८॥ व्याख्या-अनगारगुणा बतादयः सप्तविंशतिः, “वयछक ६ मिंदिआणं च निग्गहो ११ भाव १२ करणसचं च १३ । खमया १४ विरागया १५ विय, मणमाईणं निरोहो अ १८ ॥१॥ कायाण छक्क २४ जोगंमि जुत्तया UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy