________________
उत्तराध्ययन ॥३८७॥
षत्रिंशमध्ययनम्. गा९९१०३
अस्सकण्णी अबोधवा, सीहकण्णी तहेव य। मुसुंडी अहलिदा य, णेगहा एवमायओ॥ ९९ ॥ | व्याख्या-एते आलुकाद्या हरिद्रापर्यन्ताः प्रायः कन्दविशेषास्तत्तद्देशप्रसिद्धाः ॥ ९६ ॥ ९७ ॥ ९८॥ ९९॥ मूलम्-एगविहमनाणत्ता, सुहमा तत्थ विआहिआ। सुहमा सबलोगंमि, लोगदेसे अ बायरा॥१०॥
व्याख्या-सूक्ष्माणां सर्वेषामेकविधत्वं साधारणशरीरत्वात् ॥ १०॥ | मूलम्-संतई पप्पाणाईआ, अपज्जवसिआवि अ । ठिइं पडुच्च साईआ, सपज्जवसिआ वि अ॥१०१॥
दस चेव सहस्साई, वासाणुकोसिअं भवे। वणस्सईण आउं तु, अंतोमुहत्तं जहन्नगं ।१०२॥ न्याख्या-अत्र ज्येष्ठं आयुः प्रत्येकशरीरपर्याप्तबादरवनस्पतीनामेव, तदितरेषां तु तेषां सर्वेषामपि जघन्यमेव, एवं पूर्वोक्तयोः पृथ्वीकायापकाययोः वक्ष्यमाणयोश्च तेजोवाय्वोः पर्याप्तबादराणामेव ज्येष्ठस्थितिर्भवतीति ध्येयम्।१०१।१०२॥ मूलम्-अणंतकालमुक्कोसा, अंतोमुहुत्तं जहण्णगा। कायठिई पणगाणं, तं कायं तु अमुंचओ।१०३॥ ___ व्याख्या- अत्र 'पणगाणंति' पनकानां पनकोपलक्षितानां वनस्पतीनां, इह च सामान्येन वनस्पतिजीवान्निगोदान् वाश्रित्यानन्तकालमुच्यते, विशेषविवक्षायां तु प्रत्येकतरुबादरनिगोदयोरुत्कृष्टा कायस्थितिः सप्ततिकोटाकोटिसागरमाना, सूक्ष्मनिगोदानां च स्पृष्टव्यवहारराशीनामसंख्येयकालमानेति ॥ १०३ ॥
.
"
UTR-3