SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन त्रयोविंशमध्ययनम्. पार्श्वनाथचरित्रलेशः ५-२० राहे, तयोश्चाभवतां प्रिये ॥ ४ ॥ विश्वभूतिर्वेश्मभार-मारोप्य सुतयोस्त योः ॥ प्रपद्य प्रायमन्येधु-विपद्य त्रिदिवं ययौ ॥५॥भार्याप्यनुद्धरा तस्य, तद्वियोगज्वरातुरा ॥ शोषयित्वा वपुः शोक-तपोभ्यां मृत्युमासदत् ! ॥ ६ ॥ चक्रतुः सोदरौ तौ च, खपित्रोरौद्धदेहिकम् ॥ पुरोहितपदं त्वाप, कमठः स हि पूर्वजः ॥ ७ ॥ प्रताय स्पृहयन्नन्त-विषयेभ्यः पराजुखः ॥ बभूव मरुभूतिस्तु, धर्मकर्मरतो भृशम् ॥ ८ ॥ रमणीयाकृति तस्य, रमणी नवयौवनाम् ।। दृष्ट्वा वसुन्धरां क्षोभ, बभाज कमठोऽन्यदा ॥९॥ ततः स तां प्रकृत्याऽपि, परस्त्रीलम्पटो विटः ॥ आलापयप्रियालापै-मन्मथद्रुमदोहदैः ॥१०॥ तां चेत्यूचे स्मरव्याधि-लुप्तलजाविलोचनः ॥ भोगान् विना मुधा मुग्धे!, वयः किं गमयस्यदः ? ॥ ११ ॥ निःसत्त्वः सेवते न त्वां, यदि मूढो ममानुजः॥ तत्किं तेन मया साकं, रमख त्वं मनोरमे ! ॥ १२ ॥ तेनैवमुदिता खांके, सादरं विनिवेशिता ॥ भोगेच्छुः पूर्वमप्युचैः, प्रपेदे तद्वसुन्धरा ! ॥ १३ ॥ ततो विवेक मर्यादा, अपां चावगणय्य तौ ॥ सेवेते स्म रहो नित्यं, पशुकल्पो पशुक्रियाम् ! ॥ १४ ॥ कथञ्चित्तञ्च विज्ञाय, वरुणा कमठागना ॥ असूयाविवशा सवे-मुवाच मरुभूतये ॥ १५॥ असम्भाव्यमदोऽप्रेक्ष्य, खयं प्रत्येति कः सुधीः ॥ ध्यायन्निति ततोऽगच्छ-मरुभूतिरुपाग्रजम् ॥ १६ ॥ यामि प्रामान्तरं भ्रात-रित्युदीर्य बहिययो । कृत्वा वेषान्तरं चाभू-जन्मकार्पटिकोपमः ॥ १७ ॥ नक्तं चोपेत्य कमठ-मित्यूचे भाषयाऽन्यया ॥ शीतत्राणक्षम देहि, स्थानं दूराध्वगाय मे ॥ १८॥ अज्ञातपरमार्थस्तं, कमठोऽप्येवमब्रवीत् ॥ भोः कापटिक ! तिष्ठ त्व-मिहगर्भगृहान्तिके ॥ १९ ॥ मरुभूतिस्ततस्तत्र, सुष्वापालीकनिद्रया ॥ कामं कामान्धयोर्द्रष्टु-कामो दुश्चेष्टितं तयोः UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy