SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४९॥ द्वाविंशमध्ययनम्. श्रीनेमिनाथचरित्रम् २४०-२५४ समरकेतुश्च, पल्लीशस्तत्र वर्तते ॥ सोऽस्मान् लुण्टति तस्मात्त्वं, रक्ष रक्ष क्षितीश नः ॥४०॥ तन्निशम्य स्वयं तत्र, गन्तुमुत्को महीशिता ॥ इति शङ्खकुमारण, नत्वा व्यज्ञपि साग्रहम् ॥ ४१ ॥ शिशुनागे पक्षिराज, इवोद्योगः खयं प्रभोः ॥ न युक्तस्तत्र पलीशे, तन्मामादिश तजये ॥४२॥ नृपाज्ञया ससैन्येऽथ, शंखे पल्लीमुपागते ॥ दुर्ग विहाय पल्लीशः, प्राविशत् क्वापि गहरे ॥ ४३ ॥ सुधीः शंखोऽपि सामन्तं, दुर्गे कंचिदवीविशत् ॥ स्वयं पुनर्निलीयास्था-निकुञ्ज क्वापि सैन्ययुक् ॥ ४४ ॥ छलच्छेकोऽथ पल्लीशो, यावद्दुर्ग रुरोध तम् ॥ प्रबलैः स्वबलैस्ताव-कुमारस्तमवेष्टयत् ॥ ४५ ॥ दुर्गप्रविष्टसामन्त-कुमारकटकैरथ ॥ स्थितैरुभयतोऽघानि, भिल्लेशो मध्यगो भृशम् ॥ ४६॥ कांदिशीकस्ततः कण्ठे, कुठारमवलम्ब्य सः ॥ कुमारं शरणीचक्रे, प्राञ्जलिश्चैवमब्रवीत् ॥ ४७ ॥ मायाजालस्य संहर्ता, त्वमेव मम धीनिधे !॥ तव दासोऽस्मि सर्वखं, ममादत्व प्रसीद च ॥४८॥ तेनोपात्तं कुमारोऽथ, दत्वा तत्स्वामिनां धनम्॥ पलीनाथं सहादाय, न्यवर्त्तत पुरं प्रति ॥४९॥ मार्गे निवेश्य शिबिरं, स्थितो रात्रौ स भूपभूः ॥ श्रुत्वा रुदितमात्तासि-ययौ शब्दानुसारतः॥५०॥ किंचिद्गतश्च वीक्ष्याऽर्द्ध-वृद्धां स्त्री रुदतीं पुरः॥ किं रोदिषीति सोऽपृच्छ-त्ततः साप्येवमब्रवीत् ॥५१॥ अस्त्यंगदेशे चंपायां, जितारिः पृथिवीपतिः ॥ तस्य कीर्तिमतीराज्यां, जज्ञे पुत्री यशोमती ॥ ५२ ॥ कलाकलापकुशला, सा विभूषितयौवना ॥ सानुरूपमपश्यन्ती, वरं न क्वाप्यरज्यत ॥ ५३॥ शंखं श्रीषेण* पुत्रं सा-ऽन्यदा श्रुत्वा गुणाकरम् ॥ पतिर्मे शंख एवेति, प्रत्यश्रौषीद्यशोमती ॥ ५४ ॥ ततः स्थानेऽनुरक्तेय-मित्युच्चै UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy