________________
उत्तराध्ययन ॥१३७॥
पञ्चविंशमध्ययनम्. गा४-७
* मूलम् -अह तेणेव कालेणं, पुरीए तत्थ माहणे । नामेण विजयघोसे, जणं जयइ वेअवी ॥ ४॥
व्याख्या-तेणेव कालेणंति' तस्मिन्नेव काले ॥४॥ मूलम्-अह से तत्थ अणगारे, मासक्खमणपारणे । विजयघोसस्स जपणंमि, भिक्खमट्ठा उवट्टिए ५ व्याख्या-'भिक्खमत्ति' मोऽलाक्षणिकस्ततो भिक्षार्थमिति सूत्रद्वयार्थः॥५॥ तत्र च यदसौ याजकश्चक्रे तदाहमूलम्-समुवटि तहिं संतं, जायगो पडिसेहए।
न हु दाहामु ते भिक्खं, भिक्खू जायाहि अन्नओ ॥ ६ ॥ व्याख्या-समुपस्थितं भिक्षार्थमागतं सन्तं तं संयतं 'तहिं तत्र याजको यज्वाऽजातप्रत्यभिज्ञो विजयघोष एव प्रतिषेधति, न हुत्ति' नैव दास्यामि ते तुभ्यं भिक्षा हे भिक्षो! 'जायाहित्ति' याचख अन्यतो अन्यस्मात् ॥६॥ कुत इत्याहमूलम्-जे अवेअविऊ विप्पा, जण्णहाय जे दिआ। जोइसंगविऊ जे अ, जे अधम्माण पारगा॥७॥
व्याख्या-ये च वेदविदो विप्रा जातितो यज्ञार्थाश्च यज्ञप्रयोजना ये तत्रैव व्याप्रियन्ते, द्विजाः संस्कारापेक्षया द्वितीयजन्मानः । ज्योतिष च ज्योतिःशास्त्रं, अङ्गानि च शिक्षादीनि विदन्ति ये ते ज्योतिषाविदः । इहाङ्गत्वेऽपि ज्योतिषः पृथक् ग्रहणं प्राधान्यख्यापकं । ये च धर्माणां धर्मशास्त्राणां पारगाः। अशेषविद्यास्थानोपलक्षणमिदम् ॥७॥
UTR-3