SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१३८॥ पञ्चविंशमध्ययनम्. (२५) गा८-११ मूलम्-जे समुत्था समुद्धतुं, परं अप्पाणमेव य । तेसिं अन्नमिणं देयं, भो भिक्खू सबकामिअं ॥ ८॥ ___ व्याख्या-ये समर्थाः समुद्धत्तुं भवाब्धेरिति गम्यं, 'सबकामिअंति' सर्वाणि काम्यान्यभिलषणीयवस्तूनि यत्र तत्काम्यं, परसोपेतमित्यर्थः ॥ ८॥ एवं तेनोक्तो मुनिः कीदृग् जातः, किञ्च चकारेत्याहs| मूलम्-सो तत्थ एवं पडिसिद्धो, जायगेण महामुणी । नवि रुट्टो नवि तुट्ठो, उत्तिमहगवेसओ ॥ ९॥ ___ व्याख्या–स जयघोषयतिः तत्र यज्ञपाटके एवं प्रतिषिद्धो याजकेन विजयघोषेण नापि रुष्टो नापि तुष्टः, किन्तु समतयैव स्थितः । किमित्याह-यत उत्तमार्थो मोक्षस्तद्वेषको मोक्षार्थीत्यर्थः-॥९॥ मूलम्-नन्नटं पाणहेउं वा, नवि निवाहणाय वा । तेसिं विमोक्खणहाए, इमं वयणमब्बवी ॥ १० ॥ व्याख्या-न नैव अन्नार्थ पानहेतुं वा, नापि निर्वाहणाय वा वस्त्रादिना यापनार्थ वा आत्मन इति गम्यं । किमर्थ तीत्याह- तेषां याज्ञिकानां विमोक्षणार्थ इदं वचनमब्रवीत् ॥ १०॥ किं तदित्याह मूलम्-नवि जाणसि वेअमुहं, नवि जण्णाण जं मुहं। नक्खत्ताण मुहं जं च, जं च धम्माण वा मुहं ॥ ११ ॥ व्याख्या-नापि नैव जानासि वेदानां मुखमिव मुखं वेदमुखं, यद्वेदेषु प्रधानं । नापि नैव यज्ञानां यन्मुखमु UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy