SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१३६॥ पञ्चविंशमध्ययनम्. जयघोषर्षिकथालेशः गा १-३ मनीषिणाम् ? ॥ ७॥ किञ्चह धर्म एवैकः, सर्वोपद्रवनाशकः ॥ श्रयामि तत्तमेवाहं, कामितार्थसुरद्रुमम् ॥८॥ इति चेतसि सम्प्रधार्य गङ्गा-परतीरं स गतो ददर्श साधून् ।। जिनधर्ममवेत्य तद्राि च, व्रतमादाय ततो भुवि व्यहार्षीत् ॥९॥ इति तत्कथालेशः ॥ तच्छेषं तु सूत्रसिद्धमिति सम्प्रति सूत्रं व्याख्यायते, तवेदम्मूलम्-माहणकुलसंभूओ, आसि विप्पो महायसो।जायाई जमजण्णंसि, जयघोसेत्ति नामओ ॥१॥ __ व्याख्या-ब्राह्मणकुलसम्भूतोऽपि जननीजातेरन्यथात्वे ब्राह्मणो न स्यादत आह-विप्र इति, 'जायाइत्ति' यायजीति मुहुर्यज्ञं करोतीति यायाजी, केत्याह-यमाः पञ्च महाव्रतानि तान्येव भावपूजारूपत्वाद्यज्ञो यमयज्ञस्तस्मिन्॥१॥ मूलम्-इंदिअग्गामनिग्गाही, मग्गगामी महामुणी। गामाणुगामं रीअंतो, पत्तो वाणारसी पुरीं ॥२॥ ___ व्याख्या-इन्द्रियग्रामनिग्राही, अत एव मार्गगामी मुक्तिपथयायी ॥२॥ * मूलम्-वाणारसीए बहिआ, उजाणंमि मणोरमे। फासुए सिजसंथारे, तत्थ वासमुवागए ॥३॥ व्याख्या-'बहिअत्ति' बहिर्भागे, इति सूत्रत्रयावयवार्थः, शेष व्यक्तमेवमग्रेऽपि ज्ञेयम् ॥३॥ तदा च तस्यां पुरि यद्वर्त्तते यच यतिः कुरुते तदाह UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy