________________
उत्तराध्ययन
विंशतितममध्ययनम्.
(२०) गा५४-५७
इन्द्रियनोइन्द्रियदमनात् , उग्रदान्तः । अपिः पूत्तौं, महातपोधनः महामुनिमहाप्रतिज्ञो दृढव्रत अत एव महायशाः, महानिर्ग्रन्थेभ्यो हितं महानिग्रन्थीयं इदं पूर्वोक्तं महाश्रुतं, स कथयति महता विस्तरेणेति सूत्रत्रयार्थः ॥५३॥ ततश्चमूलम्-तुट्रो अ सेणिओ राया, इणमुदाहु कयंजली । अणाहत्तं जहाभूयं, सुट्ठ मे उवदंसिअं ॥५४॥ | व्याख्या-तुष्टश्चेति चः पुनरर्थे भिन्नक्रमश्च, ततः श्रेणिकः पुनरिदमुदाहृतवान् , यथाभूतं सत्यम् ॥ ५४॥ मूलम्--तुन्भं सुलद्धं खु मणुस्सजम्मं, लाभा सुलद्धा य तुमे महेसी।
तुब्भे सणाहा य सबंधवा य, जंभे ठिआ मग्गि जिणुत्तमाणं ॥ ५५॥ व्याख्या--'सुलद्धं खुत्ति' सुलब्धमेव, लामा वर्णादिप्राप्तिरूपाः 'जं भेत्ति' यद्यस्मात् 'भे' भवन्तः ॥ ५५ ॥ मूलम्-तंऽसि णाहो अणाहाणं,सबभूआण संजया! खामेमि ते महाभाग!, इच्छामु अणुसासिउं५६ ___ ब्याख्या-इह पूर्वार्द्धनोपहणां कृत्वा उत्तरार्द्धन क्षमणामुपसम्पन्नतां चाह-तत्र 'तेत्ति' त्वां 'अणुसासिउंति' अनुशासयितुं शिक्षयितुं त्वयात्मानमिति गम्यम् ॥ ५६ पुनः क्षमणामेव विशेषेणाहमूलम् -पुच्छिऊण मए तुब्भं,झाणविग्यो उ जो कओ।निमंतिआय भोगेहिं,तं सत्वं मरिसेह मे॥५७॥ ___ व्याख्या-पुच्छिऊणत्ति' कथं त्वं यौवने प्रबजितः ? इत्यादि पृष्ट्वा यो युष्माकं मया ध्यानविघ्नः कृतः,निमंत्रिताश्च यद्यूयं भोगैस्तत्सर्वं मर्षयत क्षमध्वं ममेति सूत्रचतुष्कार्थः ॥ ५७ ॥ अध्ययनार्थोपसंहारमाह
UTR-3