________________
उत्तराध्ययन
विंशतितममध्ययनम्. गा५८-६०
मूलम्-एवं थुणित्ताण स रायसीहो-ऽणगारसीहं परमाइ भत्तिए ।
सओरोहो सपरिअणो सबंधवो, धम्माणुरचो विमलेण चेअसा ॥५॥ व्याख्या-'सओरोहोति' सावरोषः सान्तःपुरः 'विमलेणत्ति' विगतमिथ्यात्वमलेन चेतसोपलक्षितः॥ ५८॥ मूलम् ऊससिअरोमकूवो,काऊणय पयाहिणं । अभिवंदित्ता सिरसा, अतिजातो नराहिवो ॥ ५९॥ व्याख्या-'अतिजातोत्ति' अतियातः खस्थानं गतः ॥१९॥ मूलम्-इअरोवि गुणसमिद्धो, तिगुत्तियुत्तो तिदंडविरओ अ।
विहग इव विप्पमुक्को, विहरइ वसुहं विगयमोहोत्ति बेमि ॥ ६॥ व्याख्या-इतरो मुनिः सोऽपि विहग इव विप्रमुक्तः प्रतिबन्धरहितः, विगतमोहः क्रमात्समुत्पन्नकेवलज्ञानत्वेनेति सूत्रत्रयार्थः ॥ ६०॥ इति ब्रवीमीति प्राग्वत् ॥ २०॥
യാറാഇഇഇഇഇഇയി इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिशिष्यमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायाटि
श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ विंशतितममध्ययनं सम्पूर्णम् ॥२०॥ இலலலலலலலல்ல
ம்
BEDIESENयनसूत्रवृत्तौ विंशतितममध्यानविमलगणिशिष्योपाध्याय
UTR-3