SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥१५॥ षड्विंशमध्ययनम्. गा६ व्याख्या-गमने तथाविधहेतुना बहिनिस्सरणे, आवश्यकेषु अवश्यकर्त्तव्यव्यापारेषु भवा आवश्यकी तां कुर्यात् । स्थाने उपाश्रयादौ प्रविशन्निति शेषः, कुर्यान्नैषेधिकी गमनादिनिषेधरूपां। आप्रच्छना इदमहं कुर्यां न वेत्यादिरूपां, स्वयमात्मनः करणं कस्यापि कार्यस्य निर्वर्त्तनं स्वयं करणं तस्मिन्कार्येति शेषः । तथा परकरणेऽन्यकार्यविधाने प्रतिप्रच्छना, गुरुनियुक्तोऽपि हि पुनः प्रवृत्तिकाले पृच्छत्येव गुरुं । इह च वकृत्यपरकृत्ययोरुपलक्षणत्वात्सामान्येन खपरखम्बन्धिषु सर्वकार्येष्वपि प्रथमतो गुरूणां प्रच्छनमापृच्छा, गुरुनियुक्तेनापि प्रवृत्तिकाले भूयस्तत्प्रच्छनं प्रतिपृच्छेति ज्ञेयं । आह च नियुक्तिकृत्-"आपुच्छणा उ कजे पुवनिउत्तेण होइ पडिपुच्छत्ति" ॥५॥ मूलम्-छंदणा दबजाएणं, इच्छाकारो असारणे। मिच्छाकारोअ निंदाए, तहकारो पडिस्सुए ॥६॥ व्याख्या-छन्दना शेषमुनिनिमन्त्रणा द्रव्यजातेन द्रव्यविशेषेण पूर्वगृहीतेनेति गम्यते, उक्तं च "पुषगहिएण | छंदणत्ति"। इच्छया खाभिप्रायेण न तु बलात्कारेण करणं तत्तत्कार्यनिवर्त्तनमिच्छाकारः, सारणे आत्मनः परस्य वा कृत्यं प्रति प्रवर्त्तने । तत्रात्मसारणे यथा 'इच्छाकारेण युष्मच्चिकीर्षितमिदं कार्य करोमीति, अन्यसारणे व यथा 'मम पात्रलेपादिकार्यमिच्छाकारेण कुरुतेति' । मिथ्याकरणं मिथ्या इदमिति प्रतिपत्तिमिथ्याकारः, स चात्मनो निन्दायां । वितथाचरणे धिगिदं मिथ्या मया कृतमित्यादिरूपायां । तथाकार इदमित्थमेवेत्यभ्युपगमः, प्रतिश्रुते प्रतिश्रवणे गरौ वाचनादिकं प्रयच्छत्येवमेवेदमित्यङ्गीकाररूपे ॥६॥ UTR-3
SR No.600340
Book TitleUttaradhyayanam Sutram Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages428
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy