________________
उत्तराध्ययन ॥३६२॥
पञ्चत्रिंश
मध्ययनम्. (३५) गा २१
व्याख्या-'निजूहिऊणत्ति' परित्यज्य आहारं संलेखनादिक्रमेण कालधर्मे आयुःक्षयरूपे उपस्थिते, तथा त्यक्त्वा मानुषीं बोन्दिं तनुं प्रभुर्यान्तरायापगमाद्विशिष्टसामर्थ्यवान् ‘दुःखेत्ति' दुःखैः शारीरमानसैर्विमुच्यते॥२० कीदृशः सन् दुःखैर्विमुच्यते इत्याहमूलम्-निम्ममे निरहंकारे, वीअरागे अणासवे । संपत्ते केवलं नाणं, सासयं परिनिव्वुडेत्ति बेमि।२१॥
व्याख्या-निर्ममो निरहङ्कारः कुतोऽयमीदृग् यतो वीतराग उपलक्षणत्वाद्वीतद्वेषश्च, तथा अनाश्रवः कर्माश्रवरहितः, संप्राप्तः केवलं ज्ञानं शावतं कदापि विच्छेदाभावात्, परिनिर्वृतोऽखास्थ्यहेतुकर्माभावात् सर्वथा खस्थीभूत इत्येकविंशतिसूत्रार्थः ॥ २१ ॥ इति ब्रवीमीति प्राग्वत्
ആയയവുമായ
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय टि 24 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ पञ्चत्रिंशमध्ययनं सम्पूर्णम् ॥ ३५॥ லலலலலைலலைலலைலைங்
UTR-3